________________
अंगपण्णत्ती
जंबूदीवे मेरू एक्को कुलसेलछक वणसंडा | छव्वीस वीसं च दहा वि य वीसं वक्खारणग वस्सा ? ||५|| जम्बूद्वीपे मेरेकः कुलशैलषट्कं वनखंडाः ।
२७५
पविंशतिः विंशतिश्व दहा अपि च विंशतिः वक्षारनगा वर्षाः ॥ चोत्तीसं भोगधरा छक्कं बेंतरसुराणमावासा । जंबूसालमलिरुक्खा विदेउ चारि णाहिगिरी ॥ ६ ॥ चतुस्त्रिंशत् भोगधराः षट्कं वैतरसुराणमावासाः | जंबूशाल्मलिवृक्षा विदेहाः चत्वारो नाभिगिरयः ॥
सुण्णणवसुण्णदुगणवसत्तरअंककमेण संखा । १७९२०९० । वण्णेदि जंबुदीवापण्णत्ती पयाणि जत्यत्थि ॥ ७ ॥ शून्यनवशून्यद्विकनवसप्तदशाङ्कक्रमेण नदीसंख्याः । वर्ण्यन्ते जम्बूद्वीपप्रज्ञ पदानि यत्र सन्ति || तिय सुणपणवम्गतियलक्खा, दीवजलहिपण्णत्ती | अढाइ (जा) उधारसायरमिद दीवजलहिस्स ॥८॥ त्रिकशून्य पंचवर्गात्रिक लक्षाणि द्वीप जलधिप्रज्ञप्ती ।
सार्धद्वयोद्धारसागरमितं द्विपजलधीनां ॥
पदानि ३२५००० | श्लोक १६६०३७५० १९-८७५०० । वर्ण ५३१३२०००६३६००००० । वित्थारं सहाणं तत्थठियजोहसाण ठाणा | भोमाणं... तत्था किहिमजिगाणं च ॥९॥ विस्तारं संस्थानं तत्रस्थितज्योतिषां स्थानानां । भोमानां........ तत्राकृत्रिमजिनानां च ॥