Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti

View full book text
Previous | Next

Page 298
________________ अंगपण्णत्ती । २७३ वैनयिकदृष्टीनां वशिष्ठ - पाराशर - जतुकर्ण - वाल्मीकि रोमहर्षणि-सत्यदत्त - व्यास - एलापुत्र- औपमन्यव - ऐन्द्रदत्त - आगस्यादीनां द्वात्रिंशत् ( ३२ ) । इदि मिलिवूण तिसउित्तर तिसदी कुवाय निराकरण प्ररुवयं । इति मिलित्वा त्रिषटघुत्तरत्रिशतकुवादनिराकरणं प्ररूपितं । इदि बारह अंगाणं समरणमिह भावदो मया णिचं | सुभचंदेण हु रहयं जो भावइ सो सुहं पावद्द ||७४॥ इति द्वादशाङ्गानां स्मरणमिह भावतो मया नित्यं । शुभचन्द्रेण हि रचितं यो भावयति स सुखं प्रामोति ॥ स्यारसुदसमुद्दे जो दिव्वदि दिव्यभावेण । सो संसारदवालजालालीणो ण संपज्जर || ७५ ॥ एकादश समुद्रे यो दीव्यति दिव्यभावेन । स संसारदायानज्वालादीनो न सम्पद्यते ॥ दंसणगाणचरितं तवे य पार्वति सासणे भणियं । जो भाविऊण मोक्खं तं जाणह सुदद्द माहष्पं ॥ ७६ ॥ दर्शनज्ञानचारिण तपसा च प्राप्नुवन्ति शासने भणितं । यो भावयित्वा मोक्षं तज्जानीहि श्रुतस्य माहात्म्यं ॥ एयारसंगपयकयपरूवणं भए पमाददोसेण । भणियं किं पि विरुद्धं सोहेतु सुयोगिणी णिचं ॥७७॥ एकादशाङ्ग पदकृतप्ररूपणं मया प्रमाददोषेण 1 भणितं किमपि विरुद्धं शोधयन्तु सुयोगिनो नित्यं ॥ इदि सिद्धतसमुचये बारह अंगसमरणावराभिहाणे अंगपणसीए अंगणिरूवणाणामपदमो अहियारो सम्मतो ॥ १ ॥ १ क्रीडति ।

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349