________________
सामायिका : मुनीन्द्रपदसेवना जिनवचोरुचिस्त्यागिता _हृषीकहरिनिग्रहो निकटनिवृतेर्जायते ॥ ५ ॥ विद्विष्टे चा प्रशभवति वा बांधवे वा रिपो वा
मूखोंघे वा बुधसदसि का पत्तने वा वने वा । संपत्ती वा मम विपदि वा जीविते वा मृतौ वा
कालो देव ! प्रजतु सकलः कुर्वतस्तुल्यवृत्तिं ॥ ६ ॥ सुखे वा दुःखे चा व्यसनजनके वा सुहृदि वा
गृहे वारण्ये वा कनकनिकर वा दृपदि वा। प्रिये वाऽनिष्टे वा मम समधियो यांतु दिवसा
दधानस्य खाते तव जिनपते ! वाक्यमनघं ॥ ७ ॥ ये कार्य रचयंति निंद्यमधमास्ने याति निद्यां गति
ये बंद्य रचयन्ति बंद्यमतयस्ते यांति बंद्यां पुनः । ऊर्ध्वं याति सुधागृहूं विदधतः कूप खनंतस्त्वधः ।
कुर्वन्तीति विबुध्य पापविमुखा धम्म सदा कोविदाः ।।८।। चेष्टाश्चित्तशरीरबाधनकरीः कुर्वति चिनेऽधमाः
सौख्यं यस्य चिकीर्षवोऽक्षवशगा लोकद्वयध्वंसिनीः । कायो यत्र विशीर्यते सशतधा मेघो यथा-शारद
स्तत्रामी त ! कुर्वने किमधियः पायोद्यम सर्वदा ॥९॥ कांतेयं तनुभूरयं सुहृदयं मातेयमेषा स्वसा
जानोऽयं रिपुरेष पसनमिदं सभेदमेतद्वनं । एषा यावदुदेति बुद्धिरधमा संसारसंवर्द्धिनी
तावरच्छति निर्विति यत! कुतो दुःखदुमच्छेदिनीं ॥१०॥