________________
22
८६
सिद्धान्तसारादिसंप्रहे
कृष्यादिकं पुनरिदं विदधासि यस्त्वं स्वस्यापि रे विपुलदुःखफलं न किं तत् ॥ ५ ॥
एह्येहि याहि सर निस्सर वारितोऽसि मा मन्दिरं नरपतेर्विश रे विशङ्कम् |
इत्यादि सेवनफलं प्रथमं लभन्ते
लब्ध्वापि सा यदि चला सफला कथं श्रीः ॥ ६ ॥ वार्त्तापि किन तब कर्णमुपागतेयं पात्रे रतिं स्थिरतया न गता कदाचित् । चापल्यतोऽयि जितसर्व नितम्बिनीश्री
-
स्तस्याः कथं वत कृती विदधाति सङ्गम् ॥ ७ ॥ प्रणमत्युन्नति हेतोर्जीवितहेतोर्विमुञ्चति प्राणान् । दुःखी यदि सुखहेतोः को सूर्खस्सेवकादपरः ॥ ८ ॥ रत्नार्थिनी यदि कथं जलधिं विमुचेत रूपार्थिनी यदि च पंचशरं कथं वा ।
दिव्योपभोगनिरता यदि नैत्र शुक
कृष्णाश्रया गवगवा न गुणार्थिनी श्रीः ॥ ९ ॥ सत्वाधिकोऽपि सुमहानपि शीतलोप मुक्तः श्रिया चपलया जलविर्ययेह |
तस्याः कृते कथममी कृतिनोऽपि लोकाः क्लेशज्वलज्वलनमाशु विशन्ति केचित् ॥ १० ॥
सत्यं समस्तसुखमल्पमिहेहितार्थैरीहापि ते न तव तेषु सदेति वेभि ।