________________
सिद्धान्तसारादिसंग्रहे
मलसत्तरा जिणुत्ता वयावेसए जा विराहणा विविहा । सामइखमइया. खलु मिच्छा मे दुक्कडं हुज ॥ १७ ।
मलसप्ततिर्जिनोक्ता तविषये या विराधना विविधा ।
सामायिकक्षमादिका मिथ्या मे दुकृतं भवतु ॥ . फलफुल्लछल्लिबल्ली अणगलण्हाणं च धोवणाईहिं। जे जे विराहिया खलु मिच्छा मे दुकडं हुज्ज ॥ १८ ॥
फलपुष्पत्वबल्ली अगालितस्नानं च प्रक्षालनादिभिः। । ये ये विराधिताः खलु मिथ्या मे दुष्कृतं भवतु || जो सीलं व खमा विणओ तवो ॥ संजमोवासा । ण कया ण भावियकया मिच्छा मे दुकर्ड हुन्ज ॥ १९ ॥
न शीलं नैव क्षमा विनयस्तपो न संयमोपवासाः ।
न कृता न भावनीकृता मिथ्या मे दुष्कृतं भवतु ।। कंदफलमूलवीया सचित्तरयणीयभोयणाहारा । अण्णाणे जे वि कया मिच्छा मे दुक्कडं हुज्ज ।। २० ॥ कन्दफलमूलीजानि सचित्तरजनीभोजनाहासः ।
अज्ञानेन येऽपि कृता मिथ्या मे दुष्कृतं भवतु || णो पूया जिणचलणे ण पत्तदाणं ण चेइयागमणं । ण कया ण भाविय मइ मिच्छा मे दुक्कडं हुज ॥ २१ ॥
नो पूजा जिनचरणे न पात्रदान न चर्यागमनम् ।
न कृता न भाविता मया मिथ्या मे दुष्कृतं भवतु ॥ चंभारंभपरिगहसावज्जा बहु पमाददोसेण । जीवा विराहिया खलु मिच्छा मे दुकाई हुन्न ।। २२ ।।