________________
सिद्धान्तसारादिसंग्रहे
|
आयारादी अंगा पुन्वषण्णा जिणेहि पण्णसा | जे जे विराहिया खलु मिच्छा मे दुक्कडं हुज्ज ॥ २८ ॥ आचारादीन्यङ्गानि पूर्वप्रकीर्णकानि जिनैः प्रणीतानि । ये ये विराधिताः खलु मिथ्या मे दुष्कृतं भवतु || पंचमहच्चयजुना अट्ठास्सस्ससीलकोहा | जे जे विराहिया खलु मिच्छा मे दुक्कडं हुज्न ॥ २९ ॥ पंचमहाव्रतयुक्ता अष्टादशसहस्त्रलिकृतशौभाः ।
८०
ये ये विराधिताः खलु मिथ्या मे दुष्कृतं भवतु ॥ लोए पियरसमाणा रिद्धिपवण्णा महागणवड्या | जे जे विराहिया खलु मिच्छा में दुक्क हुन । ३० ॥ लोके पितृसमाना ऋद्धिप्रपन्ना महागणपतयः ।
ये ये विराधिताः खलु मिथ्या मे दुष्कृतं भवतु ॥ णिग्गंथ अज्जियाओ सड्डा सड्डी य चउविदो संघो । जे जे विराहिया खलु मिच्छा मे दुक्कडं हुज्ज ॥ ३१ ॥ निर्मन्था आर्थिकाः श्रावकाः श्राधिकाः च चतुर्विधो संघः । ये ये विराधिताः खलु मिया में दुष्कृतं भवतु ॥ देवासुरा मणुस्सा पेरइया तिरियजोणिगयजीवा । जे जे विराहिया खलु मिच्छा मे दुक्कई हुज्ज || ३२ ॥ देवा असुरा मनुष्या नारकाः तिर्यग्योनिगतजीवाः । ये ये विचिता: खलु निथ्या में दुष्कृतं भवतु || कोहो माणो माया लोहो एत्थम्म रायदोसाई । अण्णा जे वि कया मिच्छा में दुक्कडं हुज्ज ॥ ३३ ॥