Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 244
________________ पुन्पमाला लघुवृत्तिः ॥३१६॥ | यथा-किमाचाय ! न पश्यसि चक्षुभ्यां १ यत्कृष्णमप्यनुं वायसं श्वेतं प्रवीषीत्यादि न विकत्थयेत् किन्तु तथेत्र प्रतिपधेत । पुनः किं | कुर्यादित्याह - विरहे- एकान्ते प्राप्ते सति तच्छ्रुतत्वाभिधाने कारणं पृच्छेद्गुरुं सुशिष्य इति गाथार्थः ॥ ३४० ॥ दृष्टान्तपूर्व सुशिष्यत्वोपदेशमाह निवपुच्छिएण गुरुणा, भणिओ गंगा कओमूही वहइ ? | संपाइयवं सीसा, जह तह सव्वत्थ कायव्यं ३४१ व्याख्या - नृपपृष्टेन गुरुणा गङ्गानदी किंमुखी वहतीति भणितः शिष्यो यथा सम्यग्विनयपूर्वकं सर्वं सम्पादितवान् कृतवांस्तथा | सर्वेष्वपि प्रयोजनेषु सुशिष्येण कर्त्तव्यमित्यक्षरार्थः । भावार्थस्तु यथा प्रावर्त्तत पुरा जल्पो, राजस्सूरेश्व कस्यचित् । राजा विनीतांस्तत्राह, राजपुत्रान् गुरुर्मुनीन् ॥१॥ परीक्षाय ततो राज्ञा -ऽऽज्ञापितो राजपुत्रकः । निवेदय निरीक्ष्य त्वं, गङ्गा वहति किम्मुखी १ ॥ २ ॥ आदावेव च तेनोक्तं, प्रेक्षणीयं किमत्र यत् । सुप्रतीतमिदं पूर्वाभिमुख्येव वहत्यसौ ॥ ३ ॥ ततः कथञ्चिन्महता, कष्टेन प्रेषितोऽप्ययं । अपान्तरालादागत्य, प्रोक्तवानिति तद्यथा ||४|| आगतोऽहं दुतं राजन् ! गत्वा तत्र निरीक्ष्य च । न चलेन्मद्वचः पूर्वाभिमुख्येव वहत्यसौ ॥ ५ ॥ ततश्च गुरुणा साधुः, प्रेषितो नवदिक्षितः । | सोऽप्यचिन्तयदित्येत — द्विदन्ति गुरवोऽप्यदः ॥ ६ ॥ यत्पूर्वाभिमुखी गङ्गा, वहतीह पुरे परं । केनचित्कारणेनेह, भाव्यमेवं विमृश्य च ॥ ७ ॥ जानन्नपि गतो गङ्गां, स्वतश्च परतश्च सः । विशेषतो विनिश्चित्य, गुरुभ्योदो न्यवेदयत् ॥ ८ ॥ यथा-मया तावदिदं, ज्ञातं यदुत पूर्वणा । गङ्गा तवं पुनः पूज्याः, जानन्तीह महाशयाः ||९|| उभयोरपि चेष्टेयं, राज्ञः प्रच्छन्नपुरुषैः । निवेदिता भूमिभुजे, | प्रतिपन्नमनेन च ॥ १० ॥ साधूनां विनयः कामं, प्रतिबुद्धश्व शुद्धधीः । तत्सर्वमन्येनाऽप्येवं, कार्य विनयपूर्वकम् ॥ ११॥ इति गाथार्थः । ४भावनाधिकारे राजपुत्रादपि साधौ विनया धिक्यम् ॥ ॥ ३१६॥

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336