Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 331
________________ VI पुष्पमाला अघुवृतिः ॥३.३॥ DISHAN प्रभृतिमिः कृतः कर्णजापः। ततो राजा चिनिने-सम्प्रति पुत्रो मे लघुर्भार्या तरुणी, ततः कियदिनपर्यन्ते व्रतं गृहीष्यामीति । तच्च उपसंहाराधिकार सद्बोधमन्त्रिणा कुतोऽपि विज्ञाय राजः प्रोक्तं -'देव ! एकोऽपि मुहतों बहुविघ्न एवेत्यवधार्य परित्यज्यतां प्रस्तुतधर्मकार्ये कर्मक्षपणोपणो विलम्ब' इत्यादिवचनैः समुत्साह्य समाहूता भवितव्यता, कथितव तसाः सोऽपि व्यतिकरः, ततो मोहाराजकटकोपरि रुष्टयाऽनया म पदेशः। संसारीजीवहस्ते दत्तो जीवनी पराणसेन च ताहितानि माग्यपि मोहमानुपाणि, ततो दाधवरे शान्ते पुत्र राज्ये संस्थाप्य जनककेवलिपार्श्वे प्रव्रज्य चारित्रधर्मराजमामिप्यं प्रतिपन्नोऽल्पकालेन सूत्रार्थावधीत्य धर्मबुद्धिसदागमसद्बोधन म्यग्दर्शनादिसाहाय्या| निहत्य समस्तमपि मोहराजवलं सम्प्राप्य केवलं प्राप्तो नितिपुरीं समाराजर्षिः, इति समरराजकथानकं समाप्तम् ॥ यत एवं ततः किमित्याहतम्हा सकम्मविवरे, कज्जं साहति पाणिगो सव्वे । तो तह जएज्ज सम्मं, जह कम्मं खिज्जइ असेस।।४९४॥ है। व्याख्या-तस्मात्स्वकर्मविवरे-खक क्षये एप सर्वे प्राणिनः कार्य मोक्षगमनलक्षणं सान्नि, ततस्तथा यतेत सम्यम् यथाऽशेषं कर्म क्षीयत इति गाथार्थः ॥४४॥ केनो गयेन पुनः कर्म क्षीयते ? इत्याहकम्मक्खए उवाओ, सुयाणुसारेण पगरणे इत्थ । लेसेण मए भणिओ, अणुठ्यिब्यो सुबुद्धीहि ॥४९५॥ व्याख्या-कर्मक्षये पुनरुपायः श्रुतानुपारेणात्र प्रकरणे लेशेन मया भणितः, अनुष्ठेयः द्धिभिरिति गाथार्थः ॥४९५॥ D॥३०३४ केषां पुनरिदं प्रकरणमुपकाराय भविष्यतीत्याह

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336