Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar
View full book text
________________
पुष्पमाला
घुवृत्तिा ॥३०॥
पायं धम्मत्थीणं, मज्झत्थाणं सुनिउणबुद्धीणं । परिणमइ पगरणमिणं, न संकिलिट्ठाण जंतूर्ण ॥४९६॥
___ व्याख्या-प्रायो-बाहुल्येन धर्मार्थिनां तथा मध्यस्थानां सुनिपुण बुद्धीनां-अतिविचारचतुराणां परिणमति-रोचते प्रकरण- & प्रकरणोक्तमिदं, न पुनः सक्लिष्टानां-रागद्वेषदक्षितानां जन्तूनामिति गाथार्थः ॥४९॥ अथ ग्रन्थकारः स्वनाम प्रकारान्तरेणाह
रोचनेति हेममणिचंददप्पण-सूररिसिपढमवण्णनामेहिं । सिरिअभयसरिसीसेहि, विरइयं पयरणं इणमो ॥४९७॥
कारिणः। व्याख्या-हेम-मणि-चंद-दप्पण-सूर-रिसि एषां क्षन्दानां प्रथमवर्णनाममिः, हेमचन्द्रमरिभिरित्यर्थः, तथा 'सिरिअभय' ति पदे समुदायोपचारात् श्रीअभयदेवमूरिशिष्यविरचितं प्रकरणमिदमिति गाथार्थः ॥४९७॥ किं नामकं किं फलं चेदं प्रकरणमित्याह
उबएसमालनामं, पूरियकामं सया पढंताणं । कलाणरिद्धि मंसिद्धि-कारणं सुद्धहिययाणं ॥४९८॥ |
___ व्याख्या-उपदेशमालानामकं प्रकरणमेतत्पूरितमनोरथं सदा पठतां शुद्धहृदयानां कल्याणऋद्धिसंसिद्धीनां कारणमिति || | गाथार्थः ।।१९८॥ अत्रैवाधिकारसङ्ख्यां ग्रन्थमङ्ख्यां चाहइत्थ वीस हिगारा, जीवदयाईहिं विविहअत्थेहिं । गाहाणं पंचसया, पणुत्तरा होति संखाए ॥४९९॥
व्याख्या-जीपदयादिभिर्विविधैरथैः कृत्वा इह प्रकरणे विंशतिरधिकारा भवन्नि, तथाहि-दानं त्रिधा, शीलं तपश्च, "सम्मत्त वरणसुद्धा त्यादिभावनाद्वारसम्बन्धिनचतुर्दशाधिकारा इति सोऽन्येकोनविंशतिः, विंशतितमस्तु प्रकरणोपसंहाराधिकार P ॥३.४॥ | इति । गाथानां च सरूवा पश्च प्रतानि पश्चोत्तराणि भवन्ति ज्ञातव्यानीति गाथार्थः ॥४९९।।

Page Navigation
1 ... 330 331 332 333 334 335 336