Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar
View full book text
________________
FADARSHAHARASH
न यद्यप्यन्यस्य सम्बन्धिना पुण्येनान्यस्याधिकारस्तथाप्युदारधियां प्रधानं वचः कर्मापगमायेति वृद्धवादादित्याह| उवएसमालकरणे, जं पुन्नं अज्जियं मए तेण । जीवाणं होज सया, जिणोवएसम्मि पडिवत्ती ॥५०॥
व्याख्या-उपदेशमालायाः करणे यत्पुण्यमर्जितं मया तेन पुण्येन जीवानां सदा' नित्यं जिनोपदेशप्रतिपत्तिरादरोङ्गीकारो भूयादिति गाथार्थः ।। ५.०॥ अथ श्रुतबहुमानार्थमपश्चिमं मङ्गलमाह₹ जाव जिणसासणमिणं, जाव यधम्मोजयम्मि विष्फुरइ। ताव पढिजउ एसा, भवेहिं सयासुहत्थीहिं ।५०१॥
व्याख्या-यावजिनशासनमिदं यावच धर्मों जगति विस्फुरति तावत्पठयेत एषा उपदेशमाला भव्यः सदासुखार्थिमि-नित्यसुखार्थिभिरिति गाथार्थः ॥ ५०१४ ॥
टीकाकृत्प्रशस्तिः। श्रीमच्चन्द्रकुलार्णवोज्ज्वलकुलोद्भूतिः पृथुप्रामवा, पुण्यप्रौढफलः प्रफुल्लसुमनःश्रेणिश्रिया सङ्कलः। पात्रोदारतरो गणः खरतरो गीर्वाणकारस्करो, विस्तारप्रवरो विमस्ति विलसन्नुच्चैः स्थितः सर्वतः॥१॥ ४ यद्यपि ग्रन्थकृता स्वयमस्य प्रन्थस्य प्रमाणं गाथानां पञ्चाधिकशतपञ्चकं निर्दिष्टं परं प्रतिष्वनेकास्वपि गाथानामेकोत्तरशतपञ्चकमेवोपलभ्यते, यद्यपि मुद्रितबृहद्वृत्तौ प्रान्ते गाथानां पञ्चोत्तरशतपञ्चकाङ्को लिखितः किन्तु मध्ये मध्ये गाथाङ्कानामव्यवस्थितत्वात्समुदिता एतावत्य एव गाथाः समस्तीति केनाप्यज्ञातकारणेन मध्ये क्वचित् २ गाथाः पतिता भविष्यन्तीत्यनुमानम् ।
KitchecialKARAKATARA

Page Navigation
1 ... 331 332 333 334 335 336