Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar
View full book text
________________
पुष्पमाला
प्रकरणम् ।
॥ ३०५ ॥
Se
জললछछ
तत्र नवाङ्गीविवरण - कर्तुः श्री अभयदेवसूरि सुगुरोः । शिष्यः श्रीजिनवल्लभ-सूरि सूरीन्द्र मुकुटमणिः ॥ २ ॥ शिष्यस्तदीयोऽद्भुत भाग्यभूरि-युग प्रधानो जिनदत्तसूरिः । तदन्वये दीप्तचरित्रतेजा, रेजे गुरुः श्रीजिनराजसूरिः ॥ ३ ॥
तत्पट्टोटपुण्डरीकनिविडक्रोडैकहंसत्रियां, तत्वज्ञानविशुद्धसंयमजुषां सम्यक्पथं प्रोचुषाम् । निस्सङ्गत्वनिरीहताग्रिमगुणग्रामावधीनां सुधा-सारोदारगिरां गभीरिमरमावारांनिधीनां तथा ॥ ४ ॥ सौम्यत्वेन शशाङ्कसुन्दरतरश्रीणां क्षमाधारिणां श्रीजैनेन्द्र मतप्रभासनपुषां दुर्वादिकक्षप्लुषाम् । निःशेषश्रुततश्वनैपुणवतामग्रेसराणां प्रभुः श्रीमच्छ्री जिन भद्रसूरि सुगुरूणां शिष्यवर्गाग्रणीः ॥ ५ ॥ तेषामेव विनेयै-र्नृपतिसमालब्धवादिवृन्दजयैः । श्रीसिद्धान्तरुचिमहोपाध्यायैः पाठितो यत्नात् ॥ ६ ॥ समयमकरन्द बिन्दूनां दायादाय कतिपयानेषः । साधुर्वृत्तिमकार्षीन्मधुकर इव पुष्पमालायाः ॥ ७ ॥ उत्सूत्र मासूत्रितमत्र किञ्चित् प्रमादमान्द्यादिवशाद्यदि स्यात् । शोध्यं स्वतस्तत्प्रयतैर्वहुश्रुतै- रेषोऽञ्जलिस्तेषु विजृम्भितो मे ॥ ८ ॥ सम्प्रापिता वृत्तिरियं प्रमाणतां युगप्रधानैर्जिन भद्रसूरिभिः । तद्वद्वरैर्वाचकसोमकुञ्जरे - विंशोध्य वैयाकरणप्रकाण्डैः ॥ ९ ॥
टीकाकृत्प्रशस्तिः ।
॥ ३०५ ॥

Page Navigation
1 ... 332 333 334 335 336