Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar
View full book text
________________
समर तुम कथानकम् ।
व्याख्या-एकमपि पदं -मोक्षसाधकं स्थानं श्रुत्वा अन्ये केचित्सित्यन्ति, समरनृपतिरिव, कथम्भूताः सन्तः ? इत्याहPसञ्जातकर्मविरा-अपगतकर्माणः, ततश्चाहो ॥ विषमा गतिर्जीवानगमिति [गाथार्थः] ॥१९३६ उपमाला प्रवृतिः BI कोऽयं पुनः समरनृपः इत्युचते-संसारी जीयो मोहनावलेनानन्तं कालं कदचितश्चारित्रनृपसैन्यावसरमलममान उमयदल॥३०॥ मिलन्त्या कर्मपरिणामभपभार्यया भवितव्यतया तदीपेनैव केनापि प्रबलसुचरितेन रञ्जितया पुण्योदयं सहायं दत्वा समानीतोऽसौ
संसारिजीतः साकेतपुरे विश्वम्भरराजस्य पुत्रः कुतः समरः, विश्वम्भरतपेण व्रतं जिघृक्षता राज्ये स्थापितः, साधिताश्चानेन पितुरप्यसिद्धा बहवो विषयाः, सञ्जातः समुदीरतापो महानरपतिः, अन्यदासमुत्पन्नास्य शरीरे प्रचला दाहवेदना, तया पीडितः कृच्छ्रेण दिनानि गमयति । अत्रान्तरे चारित्रधर्भनृपस्योत्पना चिन्ता, यथा अहो!! अयं संसारिजीवः सुचिरं कथितो मोहराजसैनिकः, | करुणापराश्च वयं, तत्कथमप्यपी तेभ्यो मोचयि युक्त इते विचन्याहू नः सद्बोधमन्त्री, प्रोक्तः स्वामिप्रायः, तावता भवितव्यतया
पाठितीका पुरुष एनां गाथां, यथा| "पुरिसाण पवित्तीओ, सुहाभिलासीण ताव सव्वाओ। धम्म विणा य न सुहं, धम्मो य न संगमूढाणं ॥१॥"
श्रुता च [समर] राज्ञा, अधारितं चैकं पदं 'धम्मं विगा य न सुहं ति, न शेपं, वेदनाविधुरितत्वात् । अत्रान्तरे समागतः सद्बोधो राजः समीपे, क्षणं स्थितः, ततो भीतभीता निलीना मोइराजाइयः। ततश्च राज्ञा चिन्तितं-धर्म विना कस्यापि सुखं न भवतीति ममाप्यनुभवसिद्धमेव, यतो बालकालादारभ्य धर्मख वार्ताऽपि मया न कता, तत इत्थं दुःखभाजनं जातस्तिष्ठामि, तस्मादिदानीमपि युज्यते मम धर्मः कर्नुमिति, प्रभाते एक व्रतं गृहीयामीति निश्चयः कुतः। पुनः प्रभाते जाते मौहराजप्रेषितरागकेसरी
३.२॥

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336