Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar
View full book text
________________
+
" भत्तपरिन्नाऽणसणं, चउब्विहाहारचायनिप्फन्नं । सप्पडिकम्मं नियमा, जहासमाही विणिद्दिलं ॥३॥"
इति गाथार्थः ॥४८६॥ ननु किं सिद्धौ सौख्यमस्ति ? यदर्थमेवं कष्टमाचेष्ट्यत इत्याहपुष्पमाला
P भावनाधिकार रघुवतिः | सुरगणसुहं समग्गं, सब्बद्धापिंडियं जइ हविज्जा । नवि पावइ मुत्तिसुहं-ऽणंताहिं वि वग्गवग्गृहि ॥४८७॥ पादपोपणमा
व्याख्या-सुरगणस्य-सर्वस्यापि देवसङ्घातस्य सम्बन्धि यदतीतानागतवर्तमानकालभावि समय-समस्तं सुखं तदपि सर्वाद्धापिण्डितं-सर्वकालसमयराशिना गुणितं यदि भवेत् , उपलक्षणं चेदं, ततः पुनरप्यनन्तगुणं क्रियते, यावत्समस्तलोकालोकनमःप्रदेशसङ्ख्यास्तद्राशयः कृत्वैकत्र मील्यन्ते, तथाप्येवमपि प्रकर्षमपि गतमिदं सुरसुखं कर्तृकर्मतापन्न मुक्तिसुखं न प्राप्नोति । अस्यापि राशेर्वर्गस्यापि पुनर्वर्ग, एतस्यापि पुनर्वर्ग, इत्येवमनन्तैरपि वर्गवगैर्वर्गितं सन्न तत्तुल्यं तद्भवतीति गाथार्थः ॥४८७॥
किश्च तत्त्वतः सिद्धा एव सुखिनो, नान्ये इत्याहदुक्खं जराविओगो, दारिदं रोगसोगरागाइ । तं च न सिद्धाण तओ, तेचिय सुहिणो न रागंधा ॥४८८॥
व्याख्या-जराऽमीष्टदियोगो दारिद्रयं रोगशोकरागादयो दुःखहेतुत्वादुःखं, तञ्चैवम्भूतं दुःख सिद्धानां नास्ति, ततस्त द एव सुखिनो, न रागान्धा देवादयः । अयं चार्थो भवविरागादिद्वारेषु भावितप्राय इति गाथार्थः॥१८८॥ यत एवं ततः किमित्याह
निच्छिन्नसव्वदुक्खा, जाइजरामरणबंधणविमुक्का । अव्वाबाहं सुक्खं, अणुहुंति सासयं सिद्धा ॥४८९॥ * ॥३०॥ व्याख्या-नितरां छिन्नसर्वदुःखा जन्मजरामरणबन्धनैर्विमुक्ताः सिद्धा एवाव्याचा, शाश्वतं सुखमनुभवन्तीति गाथार्थः ॥४८९॥
ॐॐॐॐॐॐ

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336