Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 327
________________ पुष्पमाला प्रवृत्तिः ॥१९९॥ तत्र क्षणमात्रेणैव मरणकारी शूलादिरोगो विद्युद्व्याघ्रादिभयं च यत्रैव स्थितस्योपजायते तत्रवोत्तमार्थ प्रतिपद्यते इति भाव इति | | गाथार्थः ॥४८॥ अथ पण्डितमरणस्यैव माहात्म्यमाह ४ मावनाधिकाने एक पंडियमरणं, छिंदइ जाईसयाई बहुयाई । एकं पि बालमरणं, कुणइ अणंताई दुक्खाई ॥४८४॥ वालपण्डितमा व्योख्या-एकं पण्डितमरणं छिनत्ति जन्मशतानि बहूनि, एकमपि बालमरणं करोत्यनन्तदुःखानीति गाथार्थः ॥४८४॥ II योरन्तरम् । मरणे चोपस्थिते धीरतैव कर्तव्येत्याहधीरेण विमरियव्वं, काउरिसेण वि अवस्समरियव्वं । ता निच्छियम्मि मरणे, वरं खुधीरत्तणे मरियं ॥४८५॥ , व्याख्या-धीरेणापि मर्तव्यं, कापुरुषेणाप्यवश्यं मर्त्तव्यं, तनिश्चिते मरणे धीरत्वे एव मृतं वरमिति गाथार्थः ।।४८५॥ ननु पादपोपगमनादिपण्डितमरणेन मृताः प्राणिनः क्व यान्तीत्याहपाओवगमेण इंगिणि-भत्तपरिणाइविबुहमरणेणं । जंति महाकप्पेसुं, अहवा पाविंति सिद्धिसुहं ॥४८६॥ व्याख्या-पादपोपगमनेङ्गिनीभक्तपरिक्षाऽऽदिविबुधमरणेन मृताः प्राणिनो यान्ति महाकल्पेषु-अनुत्तरविमानेषु, अथवा निष्ठितकर्माणः प्राप्नुवन्ति सिद्धिसुखमिति । पादपोपगमनादिवरूपं तु"सव्वत्थापडिबद्धो, दंडाययमाइठाणमाइमिह ठाउं। जावज्जीवं चिट्ठइ, निचिठो पायवसमाणो ॥१॥" "इंगियदेसम्मि सयं, चउब्विहाहारचायनिष्फ । उव्वत्तणाइजुत्तं, नन्नेण उ इंगिणिमरणं ॥२॥" ॥२९९॥

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336