Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 326
________________ CAT प्पमाला इधुवृतिः ॥२९॥ -X-RS- K मन्यत्किमप्यानीयते, प्रार्थयमाणस्य च 'स्वत्प्रियं नाद्य लब्ध'मित्याधुत्तरं क्रियते, आहारगृद्धिविच्छेत्री च देशना क्रियते, तृतीयदिनेऽप्येष एव विधिर्नपर-स्तोकतामानीयते, ततः परं सर्वथैव न किञ्चिदानीयते प्रतियोध्यते च । अथ पराभग्नत्वाद् गृद्धो न भावनाधिकारे प्रतिबद्ध्यते तदा पूर्वमेवान्यद्वारनिर्णीतो विधिराश्रियते इति १७॥ 'अपरितंत'त्ति अपरितान्तरप्यनिर्विणः प्रतिचकैनिर्जरार्थि- ऽनशनकरणभिर्यथाबलं यथापरिज्ञानं च सर्व तद्विषयंकत्यं विधेयमित्यर्थः १८ । 'निजर' ति भक्तपरिक्षानिनः परिचरकाणां च समक्षं गुणा:- 81 नियमा। कर्मनिर्जरा प्ररूपणा कार्या, यथा"कम्ममसंखिजभवं, खवेइ अणुसमयमेव आउत्तो। अन्नयरम्मि वि जोगे, सज्झायम्मि विसेसेण ॥१॥" इत्यतो यावत् "(कस्ममसंखिज्जभवं, खवेह अणुसमय मेव आउत्तो। अन्नयरम्मि विजोगे), विसेसओ उत्तमम्मि॥१॥" तदेवं उत्तमार्थस्वानशनलक्षणस्य सर्वोपरि निर्जराहेतुत्वात् सम्यगेवोद्यतैरयं विधेय इति द्वारं १९। 'संथारयत्ति संस्तारकविधि-टू वक्तव्यः, तत्र भूमौ शिलातले वा अस्फुटिते सोत्तरपट्टः संस्तारक आस्तीर्यते' तत्रोपविष्टः सुप्तो वा समाधिना तिष्ठति । अथेत्थं स्थातुं न शक्नोति, तदैकखण्डे, तदलामे द्विखण्डादिकेऽपि पट्टे संस्तारक आस्तीर्यते, तथापि स्थातुं न शक्नोति तदा एकट्यादयः कल्पा आस्तीर्यन्ते, तथापि समाध्यसम्भवे तूलिरास्तीर्यत इति द्वारम २०। उर्तनादीनीति, आदिशब्दात्परावर्तनबहिः प्रवातार्थनिस्सारणादिपरिग्रहः, एतानि च कोमलकराणां स्थिरगम्भीराणां-स्थिरसमर्थानां साधूनां पार्थात्कार्यन्ते, तस्य च समाध्युत्पादनार्थ देशनां कुर्वन्ति साधव इति २१। 'सारेऊण य कवयं ति प्रत्याख्यातेऽप्याहारे यद्यसौ कथमप्याहारं प्रार्थयते तदा मा कथञ्चिदसौ प्रत्यनीकदेवतयाऽधिष्ठितो याचते इति परीक्षार्थ प्रथमं तावत्सारणा क्रियते, कोऽसि त्वमगीतार्थों गीतार्थो वा? इदानीं ॥२९॥ VERENA C +CC

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336