Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 324
________________ पुष्पमाला पघुवृत्तिः ॥२९॥ ४ भावनाद्वारे | अनशनोचतस निर्यापका। कालौचित्येन गीतार्थत्वादिगुणयुक्तास्ते चाष्टचत्वारिंशत्, तद्यथा-येऽनशनिनमुद्रतपनि परावतैपन्ति च, ते चत्वारो, ये चाभ्यन्तरद्वारमले तिष्ठन्ति तेऽपि चत्वारः२, एवं संस्तारकार:३, तस्यैव चाततत्तस्यापि धर्मकथाः४, [वादिनः] अग्रवारमूलावस्थायकाः६, तदुचितमक्तानयनयोग्या:७, पानकानयनयोग्या:८, उच्चारपरिष्ठापका:९, प्रस्रवणपरिष्ठापका:१०, बहिर्मकथका १५, प्रत्येकमेकैकातसृष्वपि दिक्षु क्षुद्रोपद्रवनिवारणाय चत्वारः सहस्रोधिनो महामल्ल १२, एवमेतेषु द्वादश स्थानेषु प्रत्येकं चत्वार इति सर्वेऽप्यष्टचत्वारिंशत् । अन्ये तूच्चारप्रस्रवणपरिष्ठापने मिलितेऽपि चतुरोऽभिधाय ततो दिक्षु द्वौ द्वावित्यौ महायोधान्मन्यन्ते, इत्येवमष्टचत्वारिंशतं प्रतिपादयन्ति । अथैतावन्त स्ते न लम्पन्ते ? तो कहान्या तावद्वक्तव्यं यावदवश्यं द्वौ निर्यापको कार्यो, तत्रैको भक्तगनकाद्यानयनाद्यर्थ पर्यटत्यन्यस्तु सावधान एव तत्समीपे तिष्ठतीति द्वारम् १५। 'दव्वदायणे चरिमे' ति चरमे-पर्यन्ते मरणकाल इत्यर्थः, तत्र च | मुमूर्षोः प्रायेण भोजनामिलापः समुच्छलत्यतस्तस्य समापुत्पादनार्थ सर्वाण्यपि स्तोकस्तोकानि दधिदुग्धघृतपकानशालिदालिव्यञ्जनादीनि द्रव्याणि प्रदर्थन्ते, यानि च तस्य प्रतिभासन्ते तानि विशेषतो दर्थले, यदि चपणीयानि न लभ्यन्ते तदा पञ्चकादिपरिहाण्या अन्यान्यप्यानीयन्ते । तानि च यद्यसौ मुक्ते तदा को गुणः? उच्यते-तस्याहारतृष्णाव्यवच्छेदस्तस्मिथा सति स्वस्थो वैराग्यमुपगत आहारस्यासारतादिस्वरूपं परिभातयन्सुखेनैव त्यजति प्राणान् , अन्यथा आर्तध्यानगदयो दोषा इति द्वारं १६ । । 'परिहीयमाण (हाणि)' ति यथाऽऽनीनं तदमौ भुक्ते तदा द्वितीयेऽह्नि परिहीयमाणं स्तोकमानीयते, यच्च तस्य प्रियं तद्विपरीत+ " तस्यानशनिनः प्रभावन मतिशायिनी श्रावकलोकैः क्रियमाणां दृष्ट्वा केचिदुरात्मनस्तामसहमानाः सर्वज्ञमतनिराकरणाय वाददानायोपतिष्ठन्ते. ततस्तेषां तिरस्करणाय वादिनो वावदूकाश्चत्वारः प्रमाणप्रवीणाः प्रगुणीभूतास्तिष्ठन्ति ।” प्रव० सारो० बृहदृत्ति, पत्र १७७ । २९६॥

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336