Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 323
________________ पुष्पमाला घुवृतिः १९९५॥ ४ भावनाद्वारे अनशनोद्यत्व परीक्षादयः। तत्वादनीकत्तव्याः। आनीते च कमलशाल्यादौ सुन्दरमिदं भुजामीति गृद्धो यबसौ भोक्तुमारभते तर्हि यद्याहारे गृद्धिं त्यक्ष्यसि तदा भक्तपरिज्ञायोग्यो भविष्यसीत्याद्युक्त्वा अजितेन्द्रियत्वादागन्तुकोऽपि तैः साधुमिस्त्याज्यः, अथैवं वक्ति, यदुत-पूर्वगृहीताहारैर्यद्यहं व तृप्तस्तत्किमिदानीमनेन हतं प्राप्स्यामि ?, तस्माद्यद्यपि मया कथञ्चिदिदमागयि तथापि न भोक्ष्यामोत्यादि, तदा योग्यत्वात्स्वीकर्तव्यः । आचार्येणाप्यागन्तुकः परीक्षार्थमित्थं वक्तव्यो-देवानुप्रिय! संलेखना त्वया सम्यक्ता नवेति, ततश्च में कोपादङ्गली भक्त्वा पश्याचार्य ! अद्यापि मम शरीरे किश्चिन्छोणितादि वीक्षसे , हन्त !! किमीशदेहमपि मां कृतसंलेखनं न वेसि ?, येनेत्थं पृच्छसि । ततश्च मूरिणा वाच्यं-किं द्रव्यसंलेखनया, भावसंलेखनव कर्तव्या, सा च त्वयाऽद्यापि न कृता, कोपस्यैवासंलिखितत्वादित्याधुक्तः सन् यदि मिथ्यादुष्कृतं दत्त्वा क्षमयति तदा स्वीकर्तव्यो, नान्यथा, एवमन्याऽप्यत्र परीक्षा वक्तव्येति १२। 'आलोए' ति आलोचनमालोचना, सा च तस्मिन्समये विशेषतः सम्यग् दीक्षाग्रहणकालादारभ्य दातव्या, तस्यां च दत्तायां ये गुणास्तदप्रदाने च ये दोषास्तद्ग्रहणविधिश्वेत्येवमादिसर्व पूर्वमालोचनाद्वारोक्तं द्रष्टव्यम् १२ । 'ठाण' त्ति, प्रशस्तशब्दः प्रत्येकमभिसम्बध्यते, ततश्च प्रशस्ते स्थाने भूभागलक्षणेऽसौ अनशनविधिः कार्यते। अयम्भावः-यत्र गीतनृत्यादीन्यासबानि स्युस्तथा यक्षगृहादिप्रत्यासत्तिर्यत्रारामोदकादिप्रत्यासत्तिश्च यत्र च कल्पपालरजकचण्डालघश्चिकाद्यासचिस्तत्स्थान त्याज्यम् , ध्यानव्याघातजुगुप्साक्षुद्रोपद्रवादिदोषसम्भवात् १३ । तत्राप्युद्गमादिदोषरहितं प्रशस्तं चतुःशालं त्रिशालं वा विस्तीर्ण वसतिद्वयं गृह्यते, तत्रैकस्यां भक्तप्रत्याख्याता प्रियते, अन्यस्यां साधवो भोजनादि कुर्वते, अन्यथा भक्तगन्धादिना तत्प्रत्याख्यातस्तदभिलापः स्यात् , ततोऽनेकदोषसम्भवादिति द्वार १४। 'निजय'ति पार्श्वस्थादयोऽगीतार्थाश्च निपका न कर्तव्याः, किन्तु व्याः, किन्तु २९५५

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336