Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 322
________________ पुष्पमाला भावनाद्वारे अनशनविधि कवृत्तिः । ॥२९४॥ CACANCE शयज्ञानाद्युपयोगः, अयमर्थः-भक्तं प्रत्यख्यातुमुद्यते साचादौ मरिणा स्वयमतीन्द्रियवाने उपयोगो दातव्यः, किमयं स्वप्रतिज्ञायाः पारगोन वा?, आयुः परिसमाप्तिश्चास्यामुकदिने सम्पत्स्यते ? इत्यादि। अयैतत्परिवानं खां नास्ति तान्ये पृच्छयन्ते, तदभावे तु है मन्त्रसामर्थ्यांकृष्टा देवताः पृच्छयन्ते, तदभावे शकुना विठोक्यन्ते, एवमपरैरपि प्रकारैरतीन्द्रियं पर्यालोचनीयमिति ८। 'अने'त्ति अन्यस्मिन् साधौ भक्तारिज्ञार्थमुपस्थिते विधिर्वाच्यः, यथा-यद्येककालं द्वौ साधू भक्तारिज्ञार्थमुपस्थितौ, तदैकः संलेखनां | करोत्यपरस्तु भक्तप्रत्याख्यान कार्यते, तृतीयादयोऽपि च यद्युतिष्ठन्ति तदा तद्योग्याया अपि निर्यारकादिसामाः सद्भावे तेऽप्यङ्गीक्रियते, अन्यथ ऽऽर्तध्यानादिसम्मवानिषिक्ष्यन्ते, यश्च भक्तप्रत्याख्याता अङ्गीकृतोऽस्ति स यदि कथञ्चित्प्रत्याख्यानाद्भज्यते जने च भक्तप्रत्याख्याततया ज्ञातो दृष्टश्च भवति तदा यः संलेखनां कुर्वस्तिष्ठति स एव तत्स्थाने झगित्येवोपवेश्यते, चिलिमिली | चान्तरा बध्यते, यैश्व पूर्व ज्ञातो दृष्टश्च ते यदि वन्दनार्थमागच्छन्ति तदा तेषां पाश्चात्यो न दयते, किन्तूच्यते-द्वारस्था एव | वन्दधमित्यागभोक्तयतना वक्तव्येति । 'अणपुच्छं' त्ति स्वगणमनापृच्छयाचार्येण भक्तपरिज्ञोद्यतः सहसैव नाङ्गीकर्तव्यः, गच्छस्य तस्य च बृहदसमाधिप्रसङ्गादिति प्रतीतमेवेति १०। 'परिच्छय'ति अब परीक्षण परीक्षा, सा चागन्तुकस्याचार्येण गच्छसाधुभिश्च कार्या, किनसौ जितेन्द्रियत्वादिगुणैर्युक्तो न वेति, आगन्तुकेनापि च तेषां साधूनां परीक्षा कार्या, किमेते परिणतजिनवचना न वे त, तथाहि-भक्तं प्रत्याचिख्यातः समागतमात्रोऽपि तान् वक्ति-कल मशालिदुग्धादिकं मम भोजनार्थ समानयत ययं, ततश्चाहो !! जितेन्द्रियो भक्तप्रत्याख्यापनार्थमागतोऽस्तीत्यादिसोच्छण्ठमभिधाय यदि इसन्ति कुप्यन्ति वा तदा अभाविताईदचस एते मम समाध्युत्पादका न भविष्यन्तीत्याकलय्य परिहर्त्तव्याः। अथेन्छाम इत्युक्त्वा तत्प्रतिपद्यन्ते तदाऽईदचनमावि -C+ ॥२९ ॥

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336