Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar
View full book text
________________
इत्थं निशम्य सम्यग्. जिनागमाहिबुवमरणमाहात्म्यं । सर्वे भवन्तु भव्याः!, पण्डितमरणेऽतिकृतयनाः॥१॥ पुष्पमाला
शास्रोपसंहारा प्रचि है इति पुष्पमालाविवरणे भावनाद्वारे [भक्त] परिज्ञानलक्षणं प्रतिद्वारं समाप्तमिति ॥१९॥
प्राधिकार ॥३०॥ अथ शास्त्रोपसंहाराधिकारस्तत्र तावदनन्तरोक्तार्थमेवाश्रित्याह
संते वि सिद्धिमोक्खे, पुबुत्ते दंसियम्मि वि उवाए । लद्वे वि माणुसत्ते, पत्ते वि जिणिंदवरधम्मे॥४९०॥ जं अज्ज वि जीवाणं, विसएसु दुहासवेसु पडिबंधो। तं नज्जइ गुरुआण वि, अलंघणिज्जो महामोहो॥४९१ | व्याख्या-अनन्तरोक्तरूपे सत्यपि सिद्धि सौख्य, पूर्वोने चाभयप्रदानादिके दर्शितेऽपि तत्प्राप्त्युपाये, लब्धेऽपि मानुषत्वे, प्राप्तेऽपि जिनेन्द्रवरध, यदद्यापि जीपानां विषयेषु दुःखाश्रवेषु-दुःख पदेषु प्रतिवन्धो दृश्यते, तज्ज्ञायते-गुरूणामपि प्रायोऽलङ्घनीयो महामोह इति गाथाद्वयार्थः॥४९०-१९१॥ किश्चनाऊण सुयबलेणं, करयलमुताहलं व भुवणयलं । केवि निवडंति तहवि हु, पिच्छ कम्माणबलियत्तं ॥४९२॥
व्याख्या-वात्वा श्रुतबलेन करतलमुक्ताफलमिव भुवनतलं, तथापि केचिनिपतन्ति चारित्रादिगुणशासंसारे, तत्प्रेक्षख 18 अहो ! कर्मणां मोहनीयादीनां बलीयस्त्वमिति गाथार्थः ॥४९२॥ अन्ये पुनः किमित्याह
॥३०१५ * एकं पि पयं सोउ, अन्ने सिझंति समरनिवइव्व । संजायकम्मविवरा, जीवाण गई अहो !! विसमा ॥१९॥
334353693456
*HASHASTRIॐॐ

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336