Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 309
________________ व्याख्या-लोक आत्मानमात्मनैव सदोष च सगुणं च करोति, किं कुर्वत्रियाह-परस्य दोगन् गुणांश्च कमेण गृण्हन् , पुष्पमाला कथं ? "हत्थाहत्थि"ति साक्षात्स्वयमेवेत्यर्थः । यो हि यद्गृण्हाति स तद्युक्त एव भवतीति भावः, तस्माद्गुणिवमात्मनः समीहमानेन || ४ भावनाद्वारे लघुवृत्तिः|| परेषां गुणा एव ग्राह्या इति गाथार्थः ॥४५१॥ आत्मनैवात्मनले ॥२८॥ ____ इदं च माध्यस्थ्यं निर्गुणेष्वेव द्रष्टव्यम् , 'सर्वेऽपि प्रशंसनीया एवे' ति तीर्थान्तरोयोक्तमेवेति दर्शयन्नाह दोष-गुणवत्वक रणत्वम्। है। भूरिगुणा विरलच्चिय, एकगुणो वि हु जणो न सव्वत्थ । निदोसाण वि भदं, पसंसिमो थेवदोसे वि॥४६०॥ [8] व्याख्या-भूरयः-प्रचुरा गुणा येषां ते भूरिगुणा विरला एवं केचित्प्राप्यन्ते, अतस्ते प्रशंसनीया एव, तथा एको ज्ञानादिकः पुष्टो गुणो यस्य स तथाभूतोऽपि जनो न सर्वत्र प्राप्यते, अतस्सोऽपि प्रशस्थत एव, निर्दोषाणामपि भद्रं, येषां गुणाभाव| वदोषाभावोऽपि, तेषामपि कल्याणमेवेत्यतस्तेऽपि प्रशस्या एवेति भावः । येषां च गुणाभावेऽपि दोषा अपि स्तोका एव, तानपि | स्तोकदोषान् दोषबहुले लोके प्रशंसाम इति गाथार्थः॥४६०॥ ननु वचनमात्ररूपायां परदोषोक्तो कथमिव दोषसम्भवः! इस परदोसकहा न भवइ, विणापओसेण सो य भवहेऊ। खबओ कुत्तलदेवी, सुरी य इहं उदाहरणा ॥४६॥ व्याख्या-बादरं सूक्ष्म वा प्रद्वेषमन्तरेण परदोषकथा न भवति, सच प्रदेषः प्राणिनां मबहेतरेव निर्दिष्टा, अत्र धपक: कुन्तलदेवी सूरिश्चोदाहरणानि, कोऽसौ तावत्वपकः इत्युच्यते 1॥२८॥ CORERA ॐॐॐ-%

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336