Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 310
________________ पुष्पमाला रघुवृत्तिः ॥२८२॥ ॐॐॐॐ2-% कुसुमपुरे अग्निशिखनामा क्षपको वर्षाराने समागतः कस्यापि गेहेऽधत सभू नौ स्थितः। तावत हान्योऽपि अहगनामा IPावनाबारे साधुः संयमयोगेषु शिथिलः प्राप्तः। सोऽपि तत्रैव गृहे उपरि भूमौ स्थितः। ततः स क्षाको नानाविध तास्तप्यते, इतरः पुननित्यं परपरिवाद दो भुङ्क्ते । ततः क्षमा प्रवेषसुदहति, चिन्तयति चेषो निर्धर्मा प्रत्य भुरूक्ते लिङ्गोपजीपनरतः, कि पप्यनुपानं न करोति, उपरि क्षिपक-कुन्तलाधबधबशब्दान् कुर्वन्नरतिकारणमिति प्रमुखं प्रदेषं वहति साधौ नित्यशः। अरुगः पुपश्चिन्तयति-पुल क्षरजन्म, यदेवमतिदुष्का महिष्युदाहरणौ। तपः करोति, जिनोस्तं पालयति, नित्यं सर्वान् परीषहान् सहते। अहं पुनर्धान्यकीटो जिनाचापरिभ्रष्टो विभूमानितो निधर्मा मुधा । भ्रमामीति तद्गुणगणं प्रशंसन्नात्मानं निन्दन् भवं स्वल्पं करोति शुभभावेन । क्षपकस्तथाप्रद्वेषभावेन भरिभवं जनयति । वृत्त वर्षारात्रे द्वावपि विहृतावन्यत्र । अथ क्षपकाक्षपकगुणरञ्जितर्जनस्तत्रागतः केवली द्वयोः कर्मक्षयखरूपं पृष्टः प्राह-भो जनाः! क्षपकस्य द्वेषवतोऽल्पकर्मक्षयोऽपरस्य शिथिलस्यापि अनुमोदनया बहकर्मक्षयः, अतो विषमा जीवानां गतिरिति विज्ञाय विस्मितचित्तहेतुः प्रद्वेषो बहुभिः प्रत्याख्यात इति क्षपकोख्यानं समाप्तम् ॥ अवनिपुरे जितशत्रुनृपस्य बहुराज्ञीमिर्जिनप्रासादाः कारिताः। तासु कुन्तलानाम्नी मुख्या तासां प्रासादेषु महोत्सवं दृष्ट्वा विद्वेषं वहति । अन्यास्तु न स्वपरभावं चिन्तयन्ति। अन्यदा कुन्तलादेवी रोगग्रस्ताऽऽध्यानोपगता सपत्नीचेत्येषु पूजाप्रद्वेषेण च मृता निजप्रासादे शुनी जाता द्वारे तिष्ठति । केनचिज्ज्ञानिना तत्स्वरूपं ज्ञात्वा कृपया प्राग्वेषवरूपं चापिता जातजातिस्मृतिरनशनेन ॥२८॥ मृता स्वर्ग गता, इति प्रद्वेषो दुःखकलो ज्ञात्वा त्याज्य, इति कुन्तलादेवीकथा समाप्ता ॥ A5 % -

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336