Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 308
________________ | देवलं नन्वकार्यमाचरन्तं परं दृष्ट्वा कथं परपरिवादमन्तरेण स्थातुं शक्यते ? इत्यत्राहपुष्पमाला |||आयरइ जइ अकज्जं, अन्नो किं तुज्झ तत्थ चिंताए? । अप्पाणं चिय चिंतसु, अज्ज वि वसगं भवदुहाणं ।।४५६/४ भावनाविकारे लघुतिः व्याख्या-आचरति यद्यकार्यमन्यः कश्चित्तर्हि तत्र किं तव चिन्तया प्रयोजनमैहिकं पारत्रिकं वा?, न किञ्चिदित्यर्थः, ॥२८॥ ततश्चात्मानमेव चिन्तय । कथम्भूतं ?, अद्यापि वगं भवदुःखाना, कथं कथमेतैर्भव दुःखैर्मदीयजीवो मोक्ष्यत इतीइमेव चिन्तय, किं परपरिवादखा परचिन्तया ? इति गाथार्थः ॥४५७॥ अथ परदोषग्रहणेऽर्थाभावानर्थप्राप्ती एवेति प्राहपरदोसे जंपतो, न लहइ अत्थं जसं न पावेइ । सुअणं पि कुणइ सत्तुं, बंधइ कम्मं महाघोरं ।।४५७॥ व्याख्या-परदोषान् जल्पन लभते अर्थ-धनं, यशश्च क्वापि न प्राप्नोति, खजनमपि शत्रु करोति, तथा महाघोरंअतिरौद्रं कर्म बध्नातीति गाथार्थः ॥४७॥ नन्वस्तु सगुणस्यैव दोषाग्रहणं, निर्गुणस्य तु यथावस्थितभणने को दोषः ? इत्याशझ्याहसमयम्मि निग्गुणेसु वि, भणिया मज्झत्थभावया चेव । परदोसगहणं पुण, भणियं अन्नेहि वि विरुद्धं ॥४५॥ ४ व्याख्या-समये-सिद्धान्ते निगुणेष्वपि मध्यस्थभावतैव भणिता। यत्तु परदोषग्रहणं, तन्न केवलं समये, किन्त्वन्यैरपि तीथिकैविरुद्धमेव भणितमिति गाथार्थः ॥४५८॥ अन्योक्तमेवाह ॥२८॥ लोओ परस्स दोसे, हत्थाहत्थिं गुणे य गिण्हतो । अप्पाणमप्पणो चिय, कुणइ सदोसं च सगुणं च ॥४५९॥ ReceKERSALORESec

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336