Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 306
________________ पुष्पमाला लघुवृत्तिः ॥२७८॥ भागदव्वं जीवो, संसग्गीए गुणं च दोमं च । पावइ एत्थाहरणं, सोमा तह दियवरो चेव ||४५४ || व्याख्या - जीवो हि भावुकद्रव्यं, अतः शोमनेतरसंसर्गेण गुणं च दोषं च प्राप्नोति, अत्रोदाहरणं सोमा तथा द्विजवरथेति गाथार्थः || ४५४|| कथानकं तूच्यते भोमपुरे नगरे ज्वलनशिखो विप्रस्तस्य सूरानाम्नी भार्या युग्मं प्रसूना, चित्रभानुनामा पुत्रः सोमानाम्नी सुता । तौ कलाकुशल प्राप्तयौवनौ पित्रा उत्तमकुले परिणाय्य शिक्षितौ वत्सो ! कुसंसर्गरतौ मा भवेतां, यतः "तं न कुणइ वेयालो, अग्गी सत्थं महाविसो सप्पो जं कुणइ कुसंसग्गो, माणुसस्स इह परभवविरुद्धो ॥१॥" किश्च - "पेच्छसु संसग्गीए, माहप्पं जेण कहवि एमेव । मिलिओ दुजणमज्झे, लहइ कुसंभावणं झन्ति ||२|| सजणमज्झगओ पुण, महंत संभावणाए इयरो वि। संभाविज्जइ लोए, किमेत्थ भणिएण अन्नेण ? || ३ || " इत्यादि पितृशिक्षां प्रतिपद्य सर्वजनैः समं आलापमात्र सङ्गं त्यक्तवन्तौ । अन्यदा पितरि मृते प्रातिवेशिक्याः शीलवती नान्याः श्राविकायाः आसन्नत्वात्तद्वाक्यानि जैनधर्मानुगानि स्वकुम्बाग्रे भण्यमाणान्याकर्ण्य प्रबुद्धा सोमा चिन्तयति- पितृप्रोक्तः सुसंसर्गस्तदा सम्यग्जायते यद्यस्याः सङ्गतिः स्यादिति । ततः सा शीळवत्याः सखी जाता, जिनधर्म प्रपेदे । शीलवती प्राह- सखे १ जिनधर्ममाहत्य यदि अविवेकिजनवचनैम्त्यक्ष्यसि तदा संसारेऽतिभ्रमिभ्यसि, अतः कन्या सिद्धवदस्थिरचित्ता मा भवेः, यथा - कश्चिद्विजो दरिद्रः कश्चन विद्यासिद्धमाराध्य विद्यां लब्धवान्, साघिता तेन विद्या, विद्यादेवी तस्यैकां कन्यां समर्प्य प्राह ४ भावनाधिकारे कुसङ्गत्यागात्यागे चित्रभानुसोमा दृष्टान्तौ । ॥२७८॥

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336