Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 307
________________ हवृत्तिः %% भो! एषा कन्था सर्वत्तुसुखावहा, प्रत्यहं स्फोव्यमाना पञ्च रत्नानि प्रत्येक लक्षमूल्यानि गिरिष्यति, परं खङ्गान मोच्या। यदि कदाचित्यसि तदाऽपराध इत्युक्त्वा देवता तिरोदधे। द्विजः कन्थावेषो जनैहसितस्तां त्यक्तवान् दुःखीभूतः, एवं मा त्यजेद्धर्ममिति II माहिती पुष्पमाला प्रतिपन्ने द्वादशब्रतानि गुरुपार्श्वे ग्राहिता सोमा सुसंसर्गात्सर्वजनप्रशंसिता पश्चाद्दीक्षां गृहीत्वा सिद्धिसुखभागभवत् । अथ चित्रभानुः सङ्गत्यागात्याने पितुः शिक्षा पालयन् स्वगुण राजमान्योऽभवत् । कस्यचिदधमजातेः पुरुषस्य स्नेहवाक्यैस्तुष्टस्तं मित्रत्वे[न]प्रतिपन्नवान् । अथ तस्या सोमाद्विजवस्यो धमजातेरधमकृत्यश्चित्रभानुजनरभक्ष्यभक्षणादिकलङ्कः कलङ्कितो दुःखी जातः। पितृवचने जातप्रत्ययश्चिन्तयति-सा सोमा धन्या, कथानकम् । यस्खास्तथा सुसङ्गतिर्जाता। अद्याप्यहमपि धन्यो यत्कुसङ्गतो मरणं न प्राप्तस्तदद्यापि सत्सङ्गति करोमीति विचिन्वातिशयबानिमुनिपार्श्वे प्रत्यहं धर्मश्रवणात्प्रतिपन्नजिनधर्मश्चिरं गृहे स्थित्वा ततः प्रव्रज्यां प्रतिपद्य परमपदं प्राप्तः। इति शुभाशुभसङ्गतेः फलं ज्ञात्वा सत्सङ्गतिः कार्येति सोमाद्विजवरयोः कथानकं समाप्तम् ॥ इत्यनायतनवर्जनं, सिद्धिसौख्यजनकं निशम्य भोः!। नित्यमायतनसेवने, मनो निश्चलं कुरुत कायवाग्युतम् ॥१॥ इति पुष्पमालाविवरणे भावनाद्वारे अनायतनत्यागलक्षणं प्रतिद्वारं समाप्तम् ॥१६॥ अथ परपरिवाद निवृत्तिद्वारं विमणिषुः पूर्वेण सम्बन्धगर्भा गाथामाहसुद्छु वि गुणे धरतो, पावइ लहुयत्तणं अकित्ति च। परदासकहानिरओ, उक्करिसपरोय सगुणेसु ॥४५५॥ व्याख्या-सुष्वपि गुणान् धरन् लघुत्वं अबहीलनारूपं अकीर्ति च प्राप्नोति, का? इत्याह-परदोषकथानिरतः, उत्कर्षपरच ॥२७९॥ X| खगुणेषु, इति परपरिवादात्मोत्कर्षाववश्यं त्याज्यावित्य नायतनत्यागदारानन्तरं परपरिवादनिवृत्तिद्वारमिति गाथार्थः ॥४५५॥ NAॐॐॐॐ 95+5

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336