Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 313
________________ पुष्पमाला लघुवृत्तिः ।। २८५ ।। %%%%%% व्याख्या - पुष्पेषु तावत्कीरयुगलं- शुक्र मिथुन मुदाहरणं, गन्धादिषु विमलशङ्खवरसेनाः शिववरुण सुयशस्सुव्रताः क्रमेण पूजायामुदाहरणानीति गाथार्थः || ४६५ ॥ तानि चामूनि --- अत्र भरते मध्यमखण्डे वनविशालाटव्यां खेचरकारितरत्नमयजिनभवनद्वारे सहकारे कीरयुग्मं स्थितं, श्राद्धान् श्रीजिनं पूजयन्तो दृष्ट्वा हृष्टं, तदपि वनकुसुमैर्जिनमपूजयत् शुभभावप्रकर्षान्धं बोधिवीजं तत्पुण्याच्छुकजीवः पृथिवीतिलकपुरे जितशत्रुनृपपुत्रोऽजनि । तस्मिन् गर्भस्थे मातुः खप्ने कुण्डलयुगलदर्शनात्पितुर्निधिप्राप्तेश्च निधिकुण्डल इति तन्नाम कृतं, कीरभार्याऽपि मृत्वाऽन्यत्र पुरे पुरन्दरयशानाम्नी नृपनन्दना दैववशान्निधिकुण्डलस्य राज्ञी जाता । तत्र तौ भोगान् शुक्त्वा जिनधर्मपरौ द्वितीयकल्पे शकसामानिको जातो, ततश्रयुतौ निधिकुण्डलजीवो ललिताङ्गनामा नृपपुत्रोऽभूत् । अन्योऽप्यमरो नृपगृहे उमादेवी पुत्री जाता तत्रापीयं स्वयंवरा ललिताङ्गेन परिणीता । ततो राज्यं प्रपाल्य तीर्थकर पार्श्वे प्रव्रज्य सम्यगाराध्य द्वावपीशान देवलोके देवौ जातौं । ततो ललिताङ्गजीवो देवसेनाख्यो राजसुतः सञ्जातः इतरोऽपि वैताढ्ये चन्द्रकान्तामिधा खेचरपुत्रीत्वेन सञ्जातः । तत्रापि देवसेनो दैववशात्तां परिणीय राज्यं भुक्त्वा पञ्चात्प्रवज्यां प्रतिपद्य परिवाच्य ब्रह्मलोके द्वावपीन्द्रसामानिको सुरौ जातौ । ततश्युत्वा देवसेनसुरो महाविदेहे पूर्वभागे प्रियङ्करामिववर्त्ती इतरस्तस्यैव मन्त्री जातः । पूर्वभवाभ्यास तस्तयोरत्यन्तं प्रेमासीत् । ततो विस्मितचित्ताभ्यां ताभ्यामन्यदा स्नेहकारणं पृष्टस्तीर्थकरः कीरभवादारभ्य जिनपूजनादिवृत्तान्तं तयोस्सर्वमचीकथत् । तच्छ्रुत्वा संवेगात्ताभ्यां तस्यैव तीर्थकरस्य पादमूले प्रव्रज्या प्रतिप्रश्ना, कालेन तौ गीतार्थो भूत्वा तीव्राभिग्रहान् प्रपाल्य केवलज्ञानमुत्पाद्यापगतकर्माशौ सिद्धौ । इति कीरयुग्माख्यानकं समाप्तम् । ४ भावनाधिकारे जिन पुष्प पूजायांकीरयुगलो दाहरणम् । ||२८५||

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336