Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar
View full book text
________________
फ
भावनाधिकारे दृढधर्मत्वे
धनमित्र कथानकम् ।
-1
शुद्धं धर्म कुर्वनन्यदा कश्चन नरं निधिं त्यक्तवन्तं दृष्ट्वाऽपृच्छत्-भोः ? किं करोषि ?, स प्राह-मत्पित्राव खर्ण प्रोक्तं परमगाराः
सन्तीति त्यजामि, नूनं वश्चितोऽहं, धनमित्रो विलोकयति तावत्स्वर्ण पश्यति, ततस्तस्योचित मूल्यं दत्वा ते धनदत्तेन गृहीताः, गृहे पिमाला इघुवृत्तिः
४ गत्वा यावत्सम्भालयति तावधिभत्सहस्राणि सुवर्णस्य जातानि, तनिधानादिधनेन बहुधनमर्जयित्वा धर्म एव व्ययति, पूर्णिमाऽमा॥२९॥
वास्यास्टमीचतुर्दशीषु प्रतिमया तिष्ठति, तद्धर्मप्रभावात्कीर्तिलक्ष्मीश्चातिविस्तारं प्राप्ताः। अनेकधा शासनप्रभावनाः कृत्वा प्रव्रज्यां प्रतिपद्योग्रं तमस्तप्त्वा दीर्घकालं पर्यायं प्रतिपाल्य सिद्धः श्रीधनमित्रः, एवं समतिकान्तान्यपि सौख्यानि धर्मादेव जायन्त इति धर्ममेव कुरुत, इति धनमित्रकथानकं समाप्तम् ।।
इति हि यदि भवन्तः शर्मसम्पत्सतृष्णाः, स्वमनसि विकसन्तः सन्तु धर्मैकनिष्ठाः। न खलु किमपि यस्मादन्यदस्त्यर्थसिद्धौ, प्रवरकरणमूतं भूतले प्राणभाजाम् ॥१॥
इति पुष्पमालाविवरणे भावनाद्वारे धर्मस्थिरतालक्षणं प्रतिद्वारं समाप्तम् ॥१८॥ अथ परिबाद्वार, तत्र परिज्ञानं परिक्षा, सा च द्विधा-ज्ञानतः फलतश्च, तत्राद्या हेयोपादेयवस्तुपरिझानरूपा, फलतस्तु विरत्याराधनात्मिका, "ज्ञानस्य फलं विरति" रिति वचनात् । विरत्याराधनाऽपि द्विविधा-पर्यायपरिपालनकाले पर्यन्तसमये च । तत्र पर्यन्ताराधनामधिकृत्य पूर्वग्रन्थेन सम्बन्धगर्भमुपदेशमाह
इय सव्वगुणविसुद्धं, दीहं परिपालिऊण परियायं । तत्तो कुणंति धीरा, अंते आराहणं जम्हा ॥४७५॥ ____ व्याख्या इति पूर्वोक्तधर्मस्थिरतापर्यन्तैः सर्वैरपि गुणैर्विशुद्धं दीर्घ-चिरकालं परिपाल्य चारित्रपर्याय, ततश्चान्ते-मरणकाले
- A
AACCORCHAR
R

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336