Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 316
________________ Rece जललवचलम्मि विहवे, विज्जुलयाचंचलम्मि मणुयत्ते। धम्मम्मि जोऽवसीयइ, सो काउरिसोन सप्पुरिसो॥४७०॥ पुष्पमाला व्याख्या-कुशाग्रवर्तिजलबिन्दुर्जललवस्तद्वच्चञ्चले-क्षणध्वंसिनि विभवे, तथा विद्युल्लताचञ्चले मनुजत्वे, उपलक्षणाद्यौवन- ४ भावनाधिकार लघुवृत्तिः 8| स्नेहादिष्वस्थिरेषु सत्सु यो धर्मेऽवसीदति स कापुरुषो, न सत्पुरुषः, इति गाथार्थः ॥४७४।। विना धर्मेण ॥२८८॥ किञ्च यदि विषयादीन् वाञ्छसि तथापि धर्म एवोद्यम कुर्वित्याह वाञ्छितार्थाA वरविसयसुहं सोहग्ग-संपयं पवररूवजसकित्तिं । जइ महसि जीव! निचं, ता धम्मे आयरं कुणसु ॥४७१॥ प्राप्तिः। व्याख्या-वरं विषयसुखं, सौभाग्यसम्पदः, प्रवरं रूपं, यशः कीर्ति च यदि महसि-श्लाघसे वाञ्छसीत्यर्थः, रे जीव ! ४ तर्हि धर्म एवादरं कुरु, यतस्तत्सम्पद्यते, तत्कारणत्वाद्धर्मस्येति गाथार्थ ॥४७॥ जनु धर्भण बिनाप्यमूनि वाञ्छितानि भविष्यन्तीत्यत्राह 11 धम्मेण विणा परिचिं-तियाई जइ हुंति कहवि एमेव। ता तिहुयणम्मि सयले, न हुज्ज इह दुक्खिओकोई।।४७२।।६।। ___ व्याख्या-धर्मेण विनाऽपि यदि कथमप्येवमेव चिन्तितानि भवन्ति, तर्हि इह मकले त्रिभुवने कोऽपि दु खितो न भवेत्, दृश्यन्ते च नानादुःखानुभवभाजिनो जीत इति चिन्तितार्थिना धर्म एवं कार्य इति गाथार्थः ॥४७॥ न च वाच्यं धर्माधर्मों न स्तः, सुखदुःखादेस्तत्कार्यस्य दर्शनादित्याहतुल्ले वि माणुसत्ते, के वि सुही दुक्खिया य जं अन्न। तं निउणं परिचिंतसु, धम्माधम्मफलं चेव ॥४७३॥ २८८॥ व्याख्या-तुल्येऽपि मानुषत्वे कऽपि सुखिता दृश्यन्ते दुःखिताश्च यदन्ये तद्धर्माधर्मफलमे वेति निपूर्ण-सम्यक् परिचिन्तय। 9A%A-AAS

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336