Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 314
________________ पुष्पमाला लघुवृत्तिः ॥२८६॥ ___ अथ जम्बूद्वीपे महाविदेहे पुण्डरीकिण्यां पुर्यां वरसेनश्चक्री, सोऽन्यदा समवसरणे जिनदेशनां शृणोति, तावत्सप्तमकल्पादष्टौ तुरान् दीप्तिभासुरान् सुरभिगन्धवासितसर्वपर्षदो वन्दनार्धमागतान् दृष्ट्वा विस्मितश्चक्री जिनमपृच्छत्-भगवन् ! एते देवा कुत A भावनाधिकारे आगताः, के च पूर्वभवे आसन् ?, किमतः सुकृतं कृ?, यन्निजसमृद्ध्या समग्रमपि सुरगणं परिभवन्ति । जिनः प्राह-धातकी- अष्टविधपूजाखण्डभरते महालयपुरे वसुश्रेष्ठी, तस्य धन-विमल-शब-वरसेन-शिव-वरुण-सुयशः-सुव्रतनामानोऽष्टसुताः । सर्वे कलासुकुशला यां भ्रातरप्टकरूपलावण्यगुणकलिताः स्थिरचित्तास्तीर्थकरपाश्वेऽष्टविधपूजाफलं श्रुत्वाऽटावपि प्रत्येकं तां विधाय कुसुमादिभेदेवेकैकं भेदं विशेषतः कथानकम् । सम्पाद्य पञ्चविंशतिलक्षपूर्वाणि जिनपूजां विधाय तथा द्वादशत्रतानि निरतिचाराणि प्रतिपाल्य पर्यन्ते मासं मासमनशनं कृत्वा सप्तमकल्पे सर्वेऽप्येकस्मिन्नेव विमाने सप्तदशसागरायुषः सुरा जाताः, जिनपूजामाहात्म्यतत्रिभुवनजनमनोहारिरूपादिगुणाः प्राप्ताः।। अवधिना पूर्ववृत्तान्तं ज्ञात्वाऽस्मद्दर्शनार्थमागता एते, अतश्युत्वा विदेहेषु सेत्स्यन्ति, इति श्रुत्वा चक्रवर्तिप्रभृतिप्रभूतजनो जिनपूजाघभिग्रहान् गृहीत्वा प्रतिपाल्य परमफलं प्राप्तवान् । इति पूजाफले विमलादिकथानकं समाप्तम् ॥ इह च कुसुमपूजोदाहरणे धननाम्नि विद्यमाने यत्पूर्व कुसुमेषु कीरयुग्मोदाहरणमुक्तं, तत्तथाविधविवेकविकलानां तिरश्चामपि भावशुद्ध्या जिनपूजा विधीयमाना महते गुणाय स्यात् , किं पुनर्मनुष्याणामित्यस्यार्थस्य दर्शनार्थ मन्तव्यम् । तस्मिंश्व तत्रोक्ते यदिह सूत्रेऽनुपात्तमपि कुसुमे धनोदाहरणं तत्प्रस्तुतकथासम्पूर्णतासम्पादनार्थमवसेयमिति। अथ जिनदीक्षां कर्तुमसमथों यदि श्रावकत्वमपि जिनपूजनादिना सम्यग् नाराधयेत्तदा तेन हारितमेव जन्मेति दर्शयन्नाह- mean अन्नो मुक्खम्मि जओ, नथि उवाओ जिणेहिं निद्दिट्ठो। तम्हा दुहओ चुक्का, चुक्का सव्वाण वि गईणं ॥४६६॥ ४॥

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336