Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar
View full book text
________________
भावनाधिकारे महाफल संयतीसेवनखा।
व्याख्या-यो लिङ्गिनी-साध्वी निषेवते, स कथम्भृतो?, लुब्धो-गृद्धः निःशूकस्तथा महापापः, तेन सर्वजिनानां ध्येयः पुष्पमाला सङ्घ आशातित इति गाथार्थः ॥४५०॥ किश्चलघुवृत्तिः| पावाणं पावयरो, दिठिऽब्भासे वि सो न कायव्यो । जो जिणमुदं समणिं, नमिउं तं चेव धंसेइ ।।४५१॥ ॥२७॥ व्याख्या-पापानां पापतरोऽसौ, दृष्ट्यभ्यासेऽपि-दृष्टिसमीपेऽपि स न कर्त्तव्यो, यः किम् ? इत्याह-जिनस्य मुद्रा यस्याः सा
जिनमुद्रा, ता जिनमुद्रां श्रमणी ज्ञानादिगुणाधारत्वेन नत्वा पुनस्तामेव ध्वंसयति-चरणजीवितनाशेन च नाशयतीति गाथार्थः॥४५२॥
तस्यैव जिनमुद्राघातिनः पारत्रिक दोषमाहसंसारमणवयग्गं, जाइजरामरणवेयणापउरं । पावमलपडलच्छन्ना, भवंति मुद्दाधरिसणेण ॥४५२॥
व्याख्या-संसारमनवदग्रं-अपर्यवसितं जातिजरामरणवेदनाप्रचुरं, प्राणिनो भ्रमन्तीति शेषः । पापमलपटलच्छन्नाथ भवन्ति । केन ? इत्याह-जिनमुद्राया-जैनव्रतरूपाया घर्षणेन-लोपेनेति गाथार्थः ॥४२॥
ननु स्त्रीलक्षणमेवामायतनं वर्जनीयं उतान्यदपि , तर्जने च किं (अपरं) सेवनीयमित्याशझ्याह| अन्नं पि अणाययणं, परतित्थियमाइयं विवज्जेज्जा । आययणं सेवेज्जसु, वुड्डिकरं नाणमाईणं ॥४५३॥
- व्याख्या-अन्यदप्यनायतनं परतीथिकादिकं विवर्जयेत्-परिहरेत् , आयतनं च सेवेत ज्ञानदर्शनचारित्राणां वृद्धिकरमिति | गाथार्थः ॥४५॥ यतः

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336