Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar
View full book text
________________
४ मावनाधिकार महानर्थत्वं देवद्रव्यादिभवणख।
IN
--
दारुणदाखान्वितं प्रचुरतरं पर्यटन्ति, बोधिं तु सर्वथा न लभन्ते, यदि तु केचिठभन्ते तेऽप्यतिकष्टेनेति गाथार्थः ॥४४७। पुष्पमाला
ननु सन्तु संयतीचतुर्थव्रत मङ्गादयो विरुद्धाः, देवस्थापि निष्प्रयोजनस्य चैत्यद्रव्यस्य भक्षणं निर्दपणमेवेत्याशक्याह- रघुवृत्तिः । चेइयद्व्वं साहा-रणं च जो मुसइx जाणमाणो वि। धम्म पि सोन याणइ, अहवा बद्धाउओ नरए॥४४॥
व्याख्या-चैत्यद्रव्यं प्रसिद्धं, साधारणं च-जीर्णचैत्योद्धारादिनिमित्त मेकत्र स्थापितं द्रव्यं च यो जानन्नपि मुष्णाति-स्वयं भक्षयति अन्यैर्वा भक्षयति मक्षयतो वाऽन्यत्समनुजानीते स एवम्भूतो जन्तुरनयैव चेष्टया ज्ञायते यदुत-सर्वज्ञोक्तं धर्ममपि न जानाति, अथा ज्ञातजिनधर्मोऽपि यद्येवंविधपापेषु प्रवर्तते तदा ज्ञायते यदुत-पूर्वमेव नरके बद्धायुष्कोऽयं, अन्यथा तत्प्रवृत्त्ययोगादिति गाथार्थः ॥४४८॥ अथ चैत्यद्रव्योपेक्षिणां सदृष्टान्तं दोषमाह___ जमुवेहंतो पावइ, साहू वि भवं दुहं च सोऊणं । संकासमाइयाणं, को चेइयदबमवहइ ? ॥४४९॥
व्याख्या-यच्चैत्यद्रव्यमुपेक्षमाणः-सति सामर्थे देशनादिद्वारेण तद्रक्षामकुर्वन् साधुरपि, आस्तामन्यः वयं भक्षकादिः; भवं-संसारमनन्तं प्रामोति, उक्तं च श्रीनिशी [थभाष्ये] थे
"चेइयबविणासे, तहव्वविणासणे दुविहभेए । साहु उविक्खमाणो, अगंतसंसारिओ होइ ॥१॥" ततश्चैत्यद्रव्यापहारिणां सङ्काशश्रावकादीनां दुःखं चानन्तं श्रुत्वा कश्चैत्यद्रव्यमपहरति ?,न कोऽपीत्यर्थः। सङ्काशकथानकं त्वेवमुच्यते
x इतः “ सयं व भक्खेद। सइ सामस्थि उवेक्वइ, जाणतो सो महापावो ॥” इति बृहद्वृत्त्यन्वितमुद्रितप्रतो ।
॥२७॥
-
-

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336