Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar
View full book text
________________
पुष्पमाला लघुवृत्तिः ॥२७३॥
ACEACCAL
४ भावनाधिकारे | अईचक
कथानकम् ।
क इव ? इत्याह-प्रोषितो-[विदेशङ्गतो] धनाढ्यवणिक्, तस्य भवनं-गृहं, तत्समीपे उपितो-विश्रामहेतोः स्थितः, स चासौ मुनिश्च प्रोषितभवनोषितमुनिस्तद्वत् । कः पुनरसावित्युच्यते
तगरापुर्या देवदत्तो वणिक्, तस्य भार्या भद्रा, सुतोऽर्हनका, अन्यदा देवदत्तो वैराग्यादर्हन्मित्राचार्यसमीपे ससुतभार्यः प्राब्राजीत् । सुचारित्रपालनपरोऽपि पुत्रं स्नेहेन लालयन् साधुभिर्वारितोऽपि न व्यरंसीत् । अर्हन्नको बहुलालितत्वात्सुखशीलो जातः। अन्यदा पितरि मृतेऽतिदुःखितः स्वयमेव मिक्षायै भ्रमन् सुकुमालः परीषहोपसगाई बाध्यते । अथ ग्रीष्मे परितप्तसकलभुवने मिक्षार्थ भ्रमन्नसौ दृढं परिश्रान्तः सर्वाङ्गस्वेदपूर्णः प्रोषितकसार्थवाहमहागृहच्छायायां यावद्विश्राम्यति क्षणमेकं तावद्वहुदिनम वियोगजनितमदनाग्निसन्तापा तद्गृहस्वामिनी वातायनस्था तपःशोषितगात्रमप्यन्निकं सुरूपं सुकुमालं विलोक्याकार्य प्रचुरतरमोदकाचाहारान् दत्वा शृङ्गारसारवचनाङ्गविकारप्रकारैः खानुरक्तं तं कृत्वा स्वगृहे प्रच्छन्नमस्थापयत् । सोऽथ सर्वैः कामाङ्गैस्समग्रस्तया समं भोगान् भुञ्जन् दिनानि गमयति । इतश्च स सर्वतः साधुभिर्गवेषितोऽपि न दृष्टः, तजननी च साध्वी सुतस्नेहेन तं विलोकयन्ती अर्हन्त्रक अहन्नक इति विलपन्ती 'दृष्टः क्वाप्यहन्त्रक' इति प्रतिजनं पृच्छन्ती भ्रान्तचित्ता पुरे बम्म्रमीति । अन्यदा राजपथस्था प्रच्छन्नगवाक्षस्थेन सुतेन दृष्टा सा, ततो लज्जितोऽसावित्यचिन्तयत्
"पेच्छह अहो !! कुपुत्तो, सोऽहं इय जस्स कारणे एसा। एयावत्थं पत्ता, सुन्ना परिभमइ नयरीए ॥१॥" "अहवा दुप्पुत्तेहिं, जाएहिं किं फलं हवइ अन्नं ? । जाओ अरणीए सिही, दाई मोत्तूण किं कुणइ ? ॥२॥" इत्यादि स्वं निन्दन झगिति गेहानिर्गत्य मातरन्तिकमगात् । तं सहसा दृष्ट्वा सा हृष्टा पूर्वव्यतिकरमपृच्छत् । ततोऽत्याग्रह
॥२७॥
..

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336