Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 300
________________ -- इत्याह-आभग्णा-अङ्गगगादिरूपाः शृङ्गारा एव तरङ्गा यस्यां सा तथा, तया, नेत्रभ्रमादिरूपा विलापा एव वेगा यस्यां सा तथा, पुष्पमाला यौवनमेव जलं यस्यां सा तथा, तयेति गाथार्थः ॥४४१॥ पुनरपि स्त्रीणामनायतनत्वं सदृष्टान्तमाह ४मवनाधिकारे लघुवृत्तिः 8 जुवईहिं सह कुणंता, संसग्गिं कुणइ सयलदुक्खेहिं । नहि मूसगाण संगो, होइ सुहो सह बिडालेहिं ॥४४२ 12 ऽतिवपत्वं ॥२७॥ व्याख्या-युवतीभिः-स्त्रिभिः सह संसर्ग कुर्वन् सकलदुःखैः सह संसर्ग करोति, सर्वाणि दःखानि प्राप्नोतीत्यर्थः, नैव महिलासंसर्गस्य । | मूषकाणां बिडालैः सह सङ्गः-संसर्गः शुभो भवतीति गाथार्थः ॥४४२॥ अथ स्त्रीणां कपटपाटवं प्रकटयबाहरोयंति रुयावंति य, अलियं जपंति पत्तियावंति । काडेग य खंति विसं, महिलाओ न जंति सम्भावं ।।४४३। व्याख्या-रुदन्ति रोदयन्ति च अलीकं जल्पन्ति प्रत्याययन्ति च कपटेन खादन्ति विषं महिला:-स्त्रियो, न ४ क्वचित्सद्भाव-सरलत्वं यान्ति-गच्छन्तीति गाथार्थः ॥४४३॥ यद्यनायतनमेताः स्त्रियस्ताई किं कर्त्तव्यमित्याहपरिहरमु तओ तासिं, दि िदिदठिविसस्स व अहिस्स । जं रमणिनयणवाणा, चरित्तपाणे विणासंति ॥४५४॥ व्याख्या-तः कारणात्परिहा तामां-स्त्रीणां दृष्टिः, कस्य कामिव ? इत्याह-दृष्टिविषस्याहेदृष्टिमित्र, कुतः? इत्याह४ यद्रमणीनेत्रवाणाश्चारित्रमाणान् विनाशयन्तीति गाथार्थः ।।४१४।। ननु परित्यक्तसङ्गादीनां किमेताः करिष्यन्तीत्याह19 जइ वि परिचत्तसंगा, तवतणुअंगो तहावि परिखडइ। महिलासंसग्गीए, पवसियभवसियमणिब ॥४४५|| व्याख्या -यद्यपि परित्यक्तसङ्गस्तपस्तन्वङ्गत्तथापि परिपतति-चारित्राद्मश्यति, केन हेतुना? इत्याह-महिलासंसर्गेण, %A- ॥२७ -

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336