Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar
View full book text
________________
-4
*
15 सज्झायं पि करेजा, वज्जतो जत्तओ अणाययणं । तं इत्थि माइयं पुण, जईण समए जओ भणियं ॥४३५॥ || पुष्पमाला व्याख्या - उक्तखरूपं स्वाध्यायमपि यत्नतोऽनायतनं वर्जयन्नेव कुर्यान्न त्वनायतने, इति स्वाध्यायद्वारानन्तरमनायतन- ४ मावनाधिक लघुवृत्तिः ।
त्यागद्वारमुच्यत इति भावः। तत्रायतने-मोक्षाय प्रयतन्ते साधवो यत्र तदायतनं-गुरुचरणमूलादि, कुत्सितमायतनं स्त्रीजनादि, अत ऽकरणीयत्वं ॥२७॥ आह-तत्पुनरनायतनं यतीनां स्त्र्यादिकं द्रष्टव्यं । यतः समये भणितमिति गाथार्थः ।।४३५॥ सिद्धान्तोक्तमेवाह
खध्यायस्या विभूसा इत्थिसंसांगी, पणीयं रसभोयणं । नरस्सऽत्तगवेसिस्स, विसं तालउडं जहा ॥४३६॥ [दश० ८-५६] |
नायतने। व्याख्या-विभूषा-वस्त्रादिराढा, येन केनचित्प्रकारेण स्त्रीणां संसर्गस्तथा] प्रणीतरसभोजन-गलत्स्नेहरमाभ्यवहारः, एतत्सर्वमेव विभूषादिः नरस्यात्मगवेषिण-आत्महितान्वेषणपरस्य विषं तालपुटं यथा, तालमात्रव्यापत्तिकरविषकल्पमहितकरमिति गाथार्थः ।।४३६॥
ननु जिनवचनभावितानां जितेन्द्रियत्वादिगुणयुक्तानां च्यादिसंसर्गोऽपि न दोषाय भविष्यति, किं पुनरनया तर्जनया? इत्याहदसिद्धंतजलहिपारं, गओ वि विजिइंदिओ वि सूरो वि । थिरचित्तो वि छलिज्जइ,जुवइपिसाईहिं सुदाहिं ॥४३॥
___ व्याख्या-सिद्धान्त एव जलधिस्तस्य पारङ्गतोऽपि विजितेन्द्रियोऽपि [शू] रोऽपि स्थिरचित्तोऽपि छल्यते युवतीपिशाचीमिः | IA क्षुद्राभिरिति गाथार्थः ॥४३७॥ पुनदृष्टान्तद्वारेण स्वीसंसर्गस्य दुष्टत्वमाहमयणनवणीयविलओ, जह जायइ जलणसन्निहाणम्मि । तह रमणिसन्निहाणे, विद्दवइ मणो मुणीणं पि ॥४३ ॥
व्याख्या-यथा ज्वलनसन्निधाने मदननवनीतयोविलयो-द्रावः सञ्जायते, तथा रमणीनां सन्निधाने मुनीनामपि-सुसाधू
*

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336