Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 297
________________ ४ भावनाद्वारे वाध्यायरतो हुण्डिकयक्ष दृष्टान्तः। &| भावप्रधानजीवानां जायत इति चण्डपिङ्गलकथानकं समाप्तम् ॥ हुण्डिकय क्षस्य दृष्टान्तः कथितः, स चैवमुच्यतेपुष्पमाला मथुरायां हुण्डिकश्चौरः सर्वामपि नगरी मुष्णाति, अन्यदा कोट्टपालेन सलोनः प्राप्तः स क्षिप्तः शूलायां नृपादेशेन । तत. लघुवृत्तिः स्तेनातिपिपासितेन समीपे गच्छतो जिनदत्तश्रावकस्योक्तं-'भो! भवतां दयाय यो धर्मस्ततो महामाग! दीनस्य वृषितस्य मे पानीयं ॥२६९॥ पाहि 'परकार्ये एव धरन्ति जीवितव्यं धीराः' इति जिनदतः प्राह-यदि सं नमस्कार निरन्तरं पठस्तिष्ठसि तदाऽहं पानीमानीय पास्यामि, एवं च प्रतिपन्ने जलमानेतुं गते श्राद्धे नमस्कारोद्घोषं पूर्वमेव कालं कृत्वा तदनुभावाद्यक्षो जातः । श्राद्धः पुनर्नीरमादाय तत्रागतस्तावद्राजपुरुषैगृहीत्वा राज्ञः कथितश्चौराणां भक्तदाताऽयमिति, महा सोऽपि शूलाक्षेपार्थमादिष्टः, हुण्डिकयक्षश्चावधिना पूर्वभवव्यतिकरं जानन्महागिरिमेकं गृहीत्वोपर्युपरि स्थितो भणति-अरे ! न जानीथ यूयं', यदेतस्येह माहात्म्यं, तन्मुञ्चत शीघ्र. मन्यथा सकला पुरीं यूरयिष्यामि, ततो राजा सपरिच्छदो भीतो हुण्डिकयक्षं पूजयति कारयति च तस्यायतनं, जिनदत्तं च थामयित्वा विसृजति । यक्षश्च जिनदत्तं नत्वा भणति-तथा सर्वपापास्पदमप्यहं यदियतीं ऋद्धि प्राप्तवान् स तवैव नमस्कारदानकृतः | प्रसादा, ततः पुनः कार्ये विषमेऽहं स्मर्तव्यः' इत्युक्त्वा यक्षः खस्थानमगात् । इति द्रव्यतोऽपि गृहीतो नमस्कारः सुरदिहेतुर्जायत इति गाथार्थः ॥४३८॥ इति हुण्डिकयक्षकथानकं समाप्तम् ॥ इति कुरुत खाध्यायं, जिनेन्द्रभणितेषु घृतविमलभावाः । येनेह चित्तशान्तिः, प्रभवति गुणवृद्धिसंसिद्धिः॥१॥ इति पुष्पमालाविवरणे भोवनाद्वारे स्वाध्यायरतिलक्षणं प्रतिद्वारं समाप्तम् ॥१५॥ अथानायतन त्यागद्वारं विमणिषुः पूर्वेण सम्बन्धगर्मा गाथामाह CRORENA -CXCSACROSROOR ॥२६९॥

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336