________________
४ भावनाद्वारे वाध्यायरतो हुण्डिकयक्ष दृष्टान्तः।
&| भावप्रधानजीवानां जायत इति चण्डपिङ्गलकथानकं समाप्तम् ॥ हुण्डिकय क्षस्य दृष्टान्तः कथितः, स चैवमुच्यतेपुष्पमाला
मथुरायां हुण्डिकश्चौरः सर्वामपि नगरी मुष्णाति, अन्यदा कोट्टपालेन सलोनः प्राप्तः स क्षिप्तः शूलायां नृपादेशेन । तत. लघुवृत्तिः
स्तेनातिपिपासितेन समीपे गच्छतो जिनदत्तश्रावकस्योक्तं-'भो! भवतां दयाय यो धर्मस्ततो महामाग! दीनस्य वृषितस्य मे पानीयं ॥२६९॥ पाहि 'परकार्ये एव धरन्ति जीवितव्यं धीराः' इति जिनदतः प्राह-यदि सं नमस्कार निरन्तरं पठस्तिष्ठसि तदाऽहं पानीमानीय
पास्यामि, एवं च प्रतिपन्ने जलमानेतुं गते श्राद्धे नमस्कारोद्घोषं पूर्वमेव कालं कृत्वा तदनुभावाद्यक्षो जातः । श्राद्धः पुनर्नीरमादाय तत्रागतस्तावद्राजपुरुषैगृहीत्वा राज्ञः कथितश्चौराणां भक्तदाताऽयमिति, महा सोऽपि शूलाक्षेपार्थमादिष्टः, हुण्डिकयक्षश्चावधिना पूर्वभवव्यतिकरं जानन्महागिरिमेकं गृहीत्वोपर्युपरि स्थितो भणति-अरे ! न जानीथ यूयं', यदेतस्येह माहात्म्यं, तन्मुञ्चत शीघ्र. मन्यथा सकला पुरीं यूरयिष्यामि, ततो राजा सपरिच्छदो भीतो हुण्डिकयक्षं पूजयति कारयति च तस्यायतनं, जिनदत्तं च थामयित्वा विसृजति । यक्षश्च जिनदत्तं नत्वा भणति-तथा सर्वपापास्पदमप्यहं यदियतीं ऋद्धि प्राप्तवान् स तवैव नमस्कारदानकृतः | प्रसादा, ततः पुनः कार्ये विषमेऽहं स्मर्तव्यः' इत्युक्त्वा यक्षः खस्थानमगात् । इति द्रव्यतोऽपि गृहीतो नमस्कारः सुरदिहेतुर्जायत इति गाथार्थः ॥४३८॥ इति हुण्डिकयक्षकथानकं समाप्तम् ॥ इति कुरुत खाध्यायं, जिनेन्द्रभणितेषु घृतविमलभावाः । येनेह चित्तशान्तिः, प्रभवति गुणवृद्धिसंसिद्धिः॥१॥
इति पुष्पमालाविवरणे भोवनाद्वारे स्वाध्यायरतिलक्षणं प्रतिद्वारं समाप्तम् ॥१५॥ अथानायतन त्यागद्वारं विमणिषुः पूर्वेण सम्बन्धगर्मा गाथामाह
CRORENA
-CXCSACROSROOR
॥२६९॥