________________
-4
*
15 सज्झायं पि करेजा, वज्जतो जत्तओ अणाययणं । तं इत्थि माइयं पुण, जईण समए जओ भणियं ॥४३५॥ || पुष्पमाला व्याख्या - उक्तखरूपं स्वाध्यायमपि यत्नतोऽनायतनं वर्जयन्नेव कुर्यान्न त्वनायतने, इति स्वाध्यायद्वारानन्तरमनायतन- ४ मावनाधिक लघुवृत्तिः ।
त्यागद्वारमुच्यत इति भावः। तत्रायतने-मोक्षाय प्रयतन्ते साधवो यत्र तदायतनं-गुरुचरणमूलादि, कुत्सितमायतनं स्त्रीजनादि, अत ऽकरणीयत्वं ॥२७॥ आह-तत्पुनरनायतनं यतीनां स्त्र्यादिकं द्रष्टव्यं । यतः समये भणितमिति गाथार्थः ।।४३५॥ सिद्धान्तोक्तमेवाह
खध्यायस्या विभूसा इत्थिसंसांगी, पणीयं रसभोयणं । नरस्सऽत्तगवेसिस्स, विसं तालउडं जहा ॥४३६॥ [दश० ८-५६] |
नायतने। व्याख्या-विभूषा-वस्त्रादिराढा, येन केनचित्प्रकारेण स्त्रीणां संसर्गस्तथा] प्रणीतरसभोजन-गलत्स्नेहरमाभ्यवहारः, एतत्सर्वमेव विभूषादिः नरस्यात्मगवेषिण-आत्महितान्वेषणपरस्य विषं तालपुटं यथा, तालमात्रव्यापत्तिकरविषकल्पमहितकरमिति गाथार्थः ।।४३६॥
ननु जिनवचनभावितानां जितेन्द्रियत्वादिगुणयुक्तानां च्यादिसंसर्गोऽपि न दोषाय भविष्यति, किं पुनरनया तर्जनया? इत्याहदसिद्धंतजलहिपारं, गओ वि विजिइंदिओ वि सूरो वि । थिरचित्तो वि छलिज्जइ,जुवइपिसाईहिं सुदाहिं ॥४३॥
___ व्याख्या-सिद्धान्त एव जलधिस्तस्य पारङ्गतोऽपि विजितेन्द्रियोऽपि [शू] रोऽपि स्थिरचित्तोऽपि छल्यते युवतीपिशाचीमिः | IA क्षुद्राभिरिति गाथार्थः ॥४३७॥ पुनदृष्टान्तद्वारेण स्वीसंसर्गस्य दुष्टत्वमाहमयणनवणीयविलओ, जह जायइ जलणसन्निहाणम्मि । तह रमणिसन्निहाणे, विद्दवइ मणो मुणीणं पि ॥४३ ॥
व्याख्या-यथा ज्वलनसन्निधाने मदननवनीतयोविलयो-द्रावः सञ्जायते, तथा रमणीनां सन्निधाने मुनीनामपि-सुसाधू
*