________________
R
| नामपि मनो विद्रवति । ब्रह्मचर्ये दृढमपि शिथिली भवतीति गाथार्थः ॥४३८॥ किश्चअपमालानीयंगमाहिं सुपओहराहि, उप्पिच्छमंथरगईहिं । महिलाहिं निन्नयाहिं व. गिरिखग्गुरुयावि भिज्जंति ॥४३९||४|| ४ मावनाधिकार लघुवृत्तिः | व्याख्या - महिलामिः-स्त्रीभिर्निम्नगाभि-नदीभिरिव गिरिवरगुरवोऽपि भिद्यन्ते-ऽवरीक्रियन्ते, आस्तामितरे लघवः।
ऽतिनिषिधत्वं ।७१ कथम्भूताभिः स्त्रीमिः १, नीचं-जात्यादिहीनं गच्छन्तीति नीचमास्ताभिः, नदीपक्षे तु नीचो-निम्नः प्रदेशस्तेन गच्छन्ति-वहन्तीति
स्त्रीसंसर्गस्य । नीचपास्ताभिः, शोभनाः पयोधरा:--स्तना यामां तास्ताभिः, नदीपक्षे तु शोभनं पयः पानीयं धरन्तीति सुपयोधरास्ताभिः, पक्षद्वयेऽपि
हरणम् । उत्पिच्छा-मनोहारिणी मन्थरा गतिर्यासां तास्ताभिरित्यतस्त्याज्या एवैता इति गाथार्थः ॥४३९॥ अपि चघणमालाउ व दूर-नमंतसुपओहराओ वड्दति । मोहविसं महिलाओ, दुनिरुद्धविसं व पुरिसस्स ॥४४०॥
व्याख्या-धना-मेघास्तेषां माला:--परम्परास्ता इव दरं-अत्यर्थ उनमन्तं-उन्नतिभाजः शोभनाः पयोधरा यासां ता दोनमत्सुपयोधरा महिला:-स्त्रियः पुरुषस्य मोह एव विषं, तदर्द्धयन्ति; अत्र मेघमालापक्षे पयोधरा:-जलदाः, स्त्रिक्षे तु स्तना इति. किमिव काः? इत्याह-मेघमाला एव दुनिरुद्धविषमित्र, यथा कुमन्त्रवादिना केनचिदुरुचारितं विषं पुरुषस्य दोन्नमत्तुपयोधरामेघमाला दृष्टाः सत्यः पुनरपि वृद्धि नयन्ति, तथा स्त्रियोऽपि मोहविषमिति तात्पर्यमिति गाथार्थः ॥४४०॥ अपाचसिंगारतरंगाए, विलासवेलाए जोब्बणजलाए। के के जयम्मि पुरिसा, नारिनईए न वुझंति ? ॥४४१॥ HIN
व्याख्या-नार्येव नदी, तया के के जगति पुरुषा नोह्य-ते-नापहियन्ते ?, अपितु सर्वे एवोहन्ते, कथम्भूतया नद्या!