________________
--
इत्याह-आभग्णा-अङ्गगगादिरूपाः शृङ्गारा एव तरङ्गा यस्यां सा तथा, तया, नेत्रभ्रमादिरूपा विलापा एव वेगा यस्यां सा तथा, पुष्पमाला यौवनमेव जलं यस्यां सा तथा, तयेति गाथार्थः ॥४४१॥ पुनरपि स्त्रीणामनायतनत्वं सदृष्टान्तमाह
४मवनाधिकारे लघुवृत्तिः 8 जुवईहिं सह कुणंता, संसग्गिं कुणइ सयलदुक्खेहिं । नहि मूसगाण संगो, होइ सुहो सह बिडालेहिं ॥४४२ 12 ऽतिवपत्वं ॥२७॥
व्याख्या-युवतीभिः-स्त्रिभिः सह संसर्ग कुर्वन् सकलदुःखैः सह संसर्ग करोति, सर्वाणि दःखानि प्राप्नोतीत्यर्थः, नैव महिलासंसर्गस्य । | मूषकाणां बिडालैः सह सङ्गः-संसर्गः शुभो भवतीति गाथार्थः ॥४४२॥ अथ स्त्रीणां कपटपाटवं प्रकटयबाहरोयंति रुयावंति य, अलियं जपंति पत्तियावंति । काडेग य खंति विसं, महिलाओ न जंति सम्भावं ।।४४३।
व्याख्या-रुदन्ति रोदयन्ति च अलीकं जल्पन्ति प्रत्याययन्ति च कपटेन खादन्ति विषं महिला:-स्त्रियो, न ४ क्वचित्सद्भाव-सरलत्वं यान्ति-गच्छन्तीति गाथार्थः ॥४४३॥ यद्यनायतनमेताः स्त्रियस्ताई किं कर्त्तव्यमित्याहपरिहरमु तओ तासिं, दि िदिदठिविसस्स व अहिस्स । जं रमणिनयणवाणा, चरित्तपाणे विणासंति ॥४५४॥
व्याख्या-तः कारणात्परिहा तामां-स्त्रीणां दृष्टिः, कस्य कामिव ? इत्याह-दृष्टिविषस्याहेदृष्टिमित्र, कुतः? इत्याह४ यद्रमणीनेत्रवाणाश्चारित्रमाणान् विनाशयन्तीति गाथार्थः ।।४१४।। ननु परित्यक्तसङ्गादीनां किमेताः करिष्यन्तीत्याह19 जइ वि परिचत्तसंगा, तवतणुअंगो तहावि परिखडइ। महिलासंसग्गीए, पवसियभवसियमणिब ॥४४५||
व्याख्या -यद्यपि परित्यक्तसङ्गस्तपस्तन्वङ्गत्तथापि परिपतति-चारित्राद्मश्यति, केन हेतुना? इत्याह-महिलासंसर्गेण,
%A-
॥२७
-