Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 304
________________ पुष्पमाला लघुवृत्तिः ॥२७६॥ भावनापिकी ला संकाशबाद कथानकम्। ॐॐॐARSHA गन्धिलावत्यां [नगर्या] अमरभवनोपमं शक्रावतारनामकं जिनायतनं, तस्य च गुर्वी कोशसमृद्धिबहुद्रव्यागमश्च । इतश्च तत्रातिसमृद्धो महाश्राद्धः सङ्काशसंज्ञः परिवसति, स तस्मिश्वेत्ये सकलां तप्तिं करोति, नित्यमुपयुक्तस्तद्रव्यं वर्द्धयति, सम्यग्लेख्यकं करोति, ततोऽतिधर्मपरं समृद्धमुद्युक्तं च तं मत्वा न कोऽप्यन्यः श्रावकस्तप्तिं करोति, सङ्काशोऽप्यप्रमत्तः परमभक्त्या तं व्यापार चालयति । इति व्रजति काले सोऽपि कथमपि प्रमादी जातः, ततश्चैत्यवस्तु यत्किञ्चित्तत्करे चटति तत्क्षिपति स्ववस्तुनि, चिन्तयति च-क्षेप्पयामि लेख्यके, पवाद्विस्मारयति । कालेन त्रुटितधनो दास्यामीति बुद्ध्या कार्ये जाते चैत्यद्रव्यं व्ययति, असम्पच्या न ददाति, इति प्रसङ्गे वर्द्धिते नष्टसर्वधनः क्लिष्टपरिणामः सर्व तद्व्यं नाशितवान् । कालेनानालोच्य मृत्वा सप्तसु नरकेषु महादुःख मनुभूय तिर्यक्षु दुःखानि विषय मनुष्येषु हीनकुलेब्वनेकशो दरिद्रो जातः। अन्यदा कथमपि तगरानगाँ इभ्यः श्रेष्ठिसुतोऽजनि। बालत्वेऽपि पित्रोर्मरणेन लक्ष्मीगमने दुःखी दुर्भगोऽतिदीनः कष्टाजीविकः शून्यो भ्रमति । अथान्यदा तत्रैवागतस्य केवलिनः पार्श्व सं दुःखकारणमपृच्छत । केवली सर्व देवद्रव्यविनाशजं कर्माख्यातवान् । तच्छुत्वोदरनिर्वाहाधिकं द्रव्यं देवगृहे व्ययिष्ये त्यभिग्रहं गृहीत्वा तत्रैव [व्यवसायं] कुर्वन्नुपार्जितप्रभूतधनो जिनप्रासादबिम्बस्नात्र यात्राजीर्णोद्धारादीनि धर्मकृत्यानि प्रतिपुरं प्रतिनगरं रचयन् शासनप्रभावनां विधाय विगतकर्मा सिद्धः, इति सङ्काशजीवकथानकं समाप्तम् ॥ तस्माञ्चत्योद्धारादिप्रयोजनवतश्चैत्यद्रव्यस्य विनाशे दोष एवेत्यतस्तद्रक्षा विधेया। इत्यलं प्रसङ्गेनेति गाथार्थः ॥४४९॥ अथ प्रकृतमुच्यतेजो लिगिणिं निसेवेइ, लुद्धो निद्धंधसो महापावो । सबजिणाण ज्झाओ, संघो आसाइओ तेण ॥४५०॥ का॥२७६॥

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336