SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ भावनाधिकारे महाफल संयतीसेवनखा। व्याख्या-यो लिङ्गिनी-साध्वी निषेवते, स कथम्भृतो?, लुब्धो-गृद्धः निःशूकस्तथा महापापः, तेन सर्वजिनानां ध्येयः पुष्पमाला सङ्घ आशातित इति गाथार्थः ॥४५०॥ किश्चलघुवृत्तिः| पावाणं पावयरो, दिठिऽब्भासे वि सो न कायव्यो । जो जिणमुदं समणिं, नमिउं तं चेव धंसेइ ।।४५१॥ ॥२७॥ व्याख्या-पापानां पापतरोऽसौ, दृष्ट्यभ्यासेऽपि-दृष्टिसमीपेऽपि स न कर्त्तव्यो, यः किम् ? इत्याह-जिनस्य मुद्रा यस्याः सा जिनमुद्रा, ता जिनमुद्रां श्रमणी ज्ञानादिगुणाधारत्वेन नत्वा पुनस्तामेव ध्वंसयति-चरणजीवितनाशेन च नाशयतीति गाथार्थः॥४५२॥ तस्यैव जिनमुद्राघातिनः पारत्रिक दोषमाहसंसारमणवयग्गं, जाइजरामरणवेयणापउरं । पावमलपडलच्छन्ना, भवंति मुद्दाधरिसणेण ॥४५२॥ व्याख्या-संसारमनवदग्रं-अपर्यवसितं जातिजरामरणवेदनाप्रचुरं, प्राणिनो भ्रमन्तीति शेषः । पापमलपटलच्छन्नाथ भवन्ति । केन ? इत्याह-जिनमुद्राया-जैनव्रतरूपाया घर्षणेन-लोपेनेति गाथार्थः ॥४२॥ ननु स्त्रीलक्षणमेवामायतनं वर्जनीयं उतान्यदपि , तर्जने च किं (अपरं) सेवनीयमित्याशझ्याह| अन्नं पि अणाययणं, परतित्थियमाइयं विवज्जेज्जा । आययणं सेवेज्जसु, वुड्डिकरं नाणमाईणं ॥४५३॥ - व्याख्या-अन्यदप्यनायतनं परतीथिकादिकं विवर्जयेत्-परिहरेत् , आयतनं च सेवेत ज्ञानदर्शनचारित्राणां वृद्धिकरमिति | गाथार्थः ॥४५॥ यतः
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy