________________
|
देवलं
नन्वकार्यमाचरन्तं परं दृष्ट्वा कथं परपरिवादमन्तरेण स्थातुं शक्यते ? इत्यत्राहपुष्पमाला |||आयरइ जइ अकज्जं, अन्नो किं तुज्झ तत्थ चिंताए? । अप्पाणं चिय चिंतसु, अज्ज वि वसगं भवदुहाणं ।।४५६/४ भावनाविकारे लघुतिः व्याख्या-आचरति यद्यकार्यमन्यः कश्चित्तर्हि तत्र किं तव चिन्तया प्रयोजनमैहिकं पारत्रिकं वा?, न किञ्चिदित्यर्थः, ॥२८॥ ततश्चात्मानमेव चिन्तय । कथम्भूतं ?, अद्यापि वगं भवदुःखाना, कथं कथमेतैर्भव दुःखैर्मदीयजीवो मोक्ष्यत इतीइमेव चिन्तय, किं
परपरिवादखा परचिन्तया ? इति गाथार्थः ॥४५७॥ अथ परदोषग्रहणेऽर्थाभावानर्थप्राप्ती एवेति प्राहपरदोसे जंपतो, न लहइ अत्थं जसं न पावेइ । सुअणं पि कुणइ सत्तुं, बंधइ कम्मं महाघोरं ।।४५७॥
व्याख्या-परदोषान् जल्पन लभते अर्थ-धनं, यशश्च क्वापि न प्राप्नोति, खजनमपि शत्रु करोति, तथा महाघोरंअतिरौद्रं कर्म बध्नातीति गाथार्थः ॥४७॥
नन्वस्तु सगुणस्यैव दोषाग्रहणं, निर्गुणस्य तु यथावस्थितभणने को दोषः ? इत्याशझ्याहसमयम्मि निग्गुणेसु वि, भणिया मज्झत्थभावया चेव । परदोसगहणं पुण, भणियं अन्नेहि वि विरुद्धं ॥४५॥ ४
व्याख्या-समये-सिद्धान्ते निगुणेष्वपि मध्यस्थभावतैव भणिता। यत्तु परदोषग्रहणं, तन्न केवलं समये, किन्त्वन्यैरपि तीथिकैविरुद्धमेव भणितमिति गाथार्थः ॥४५८॥ अन्योक्तमेवाह
॥२८॥ लोओ परस्स दोसे, हत्थाहत्थिं गुणे य गिण्हतो । अप्पाणमप्पणो चिय, कुणइ सदोसं च सगुणं च ॥४५९॥
ReceKERSALORESec