Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 283
________________ NिAGAR दोहिमपारपिके प्त्यिमुखत्वं विनयख। नास्ति तथाप्यहमेवं मन्ये-भवेदसाध्यं किमपि कार्य जगति तेषामपि, परं विनीतानां पुरुषाणां नास्ति किंपप्यसाध्य कार्य, विनीतो पुष्पमाला I&| हि खर्गापवर्गावपि साधयति, न तु मणिमन्त्रादिरिति माथार्थः ॥४१॥ ऐहिक पारत्रिकं च विनय फलं सदृष्टान्तमाहलघुवृत्तिः । इह लोएचिय विणओ, कुणइ विणीयाण इच्छियं लच्छि। जह सीहरहाईणं, सुगइनिमित्तं च परलोए ॥४१३॥ ॥२५॥ _ व्याख्या-इहलोक एव तावद्विनयो विनीतानां ईप्सिता लक्ष्मीं करोति, यथा सिंहरथादीनां, परलोके पुनः सुगतिनिमित्तं । च भवतीति गाथार्थः ॥४१३॥ ____ कथानकं तूच्यते-सुगन्धपुरे पुण्डरीकनृपः, तस्य सुतः सिंहरथनामाऽपरगुणयुक्तोऽपि दुर्विनीतत्वाद्राज्ञोऽशेषजनस्य । चानिष्टोऽजनि, राज्ञा स परित्यक्तो दुःखी क्वापि पुरे भ्रमन् क्वाप्येकं तुरङ्गं सर्वप्रकारैरय॑मानं द्वितीयं कुट्यमानं दृष्ट्वा विस्मितः कुमारः कश्चनापृच्छत् , स नरः प्राह-भो ! असौ विनीतः, खखामिनो मनोऽभिप्रायेण चलति, अतः पूज्यते, अपरो दुर्विनीतस्तेन । कुट्यते । तदुनियफलं श्रुत्वा प्रबुद्धो विनयं तथा चकार यथा [तत्रत्य] नृपं जनांश्च रजयामास सः। तेन च राज्ञा सत्स्वपि बहुषु पुत्रेषु विनीतत्वात्तस्य स्वं राज्यमदायि। पित्रा पुण्डरीकनृपेणापि सुतं विनीतं जातं श्रुत्वा बहुमानपूर्वकमाकार्य सुगन्धपुरराज्यं तस्यादायि । नृपाभ्यां दीक्षा गृहीता। श्रीसिंहस्थो विनयाश्रयणात्प्राप्तप्रौढप्रतिष्ठ आश्रितसर्वगुणः क्रोण लब्धश्रीसंयमतान्राज्यः सर्वार्थसिद्धिमगमत् । महाविदेहेषु सेत्स्यति । इति ऐहलौकिकपारलौकिकसुखानां कारणं विनयः, इति सिंहरथराजकथा समाप्ता॥ अथोपसंहरनाहकिं बहुणा ? विणओचिय, अमूलमंतं जए वसीकरणं । इहलोयपारलोइय-सुहाण वंछियफलाण ॥४१४॥

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336