Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 284
________________ पुष्पमाला लघुवृत्तिः ॥२५६॥ ४ मावनाधिकारे वैयावृत्यद्वार। RSSRA-SINHRS व्याख्या-किम्बहुना तात्पर्य मेवोच्यते-विनय एव अमूलमन्त्रं-मलिकामन्त्राभ्यां पृथग्भूतं, अपूर्वमेव किश्चिदित्यर्थः, जगति परमं वशीकरणं, केषां वशीकरणं? इत्याह-ऐहिकपारत्रिकमुखानां सौभाग्यारोग्यादिवर्गापवर्गादीनां। कथम्भूतानां ?, मनोवाञ्छिताना पुण्यस्य फलाना, सर्वसुखानां विधायी विनय एवेति तात्पर्यमिति गाथार्थः ॥४१४॥ इति सुकृतसुरद्रोमूलमानन्दकन्दः, सुरनरशिवलक्ष्मीकार्मणं कर्मभेदी । प्रतिदिनमनवद्यः पुण्यवद्भिर्विवेयो, विनय इह तदर्हे सर्वतः स्वेष्टसिद्धये ॥१॥ इति पुष्पमालाविवरणे भावनाद्वारे विनयलक्ष्णं प्रतिद्वारं समाप्तम् ॥१३॥ अथ वैयावृत्त्यं विभणिषुः पूर्वेण [सह] सम्बन्धगर्भा गाथामाहविणयविसेसो य तहा, आयरियगिलाणसेहमाईणं। दसविहवेयावच्चं, करिज्ज समए जओ भणियं ॥४१५॥ व्याख्या-यथा विनयस्तथा आचार्यादिषु दशसु स्थाने[९] क्रियमाणत्वाद्दश विधं, व्यावृत्तस्य मावो वैयावृत्त्यं-भक्तपानौषधप्रदानादिरूपं, तदपि कुर्यास्त्वं, केषां? इत्याह-आचार्यग्लानशेक्षकादीना, उक्तं च"आयरियज्वज्झाए, थेरैतवस्तीगिलोणसेहीणं । साहम्मियकुलगणसंध-संगयं तमिह कायव्वं ॥१॥" कथम्भृतं ययावृत्यं ? इत्याह-विनयविशेष एव, समयप्रसिद्धेन केन केनचित्प्रकारेण वैयावृत्यमपि विनय एवेत्यर्थः, अनयैव च प्रत्यासत्या विनयद्वारानन्तरं वैयावृत्त्यद्वारमुक्तं, इत्यधिकृतद्वारस्य सम्बन्धः सूचितः। कुत इदं कर्तव्यं ? इत्याह-समयेसिद्धान्ते यतो भणितमिति गाथार्थः ॥४१५।। समयोक्तमेवाह ॥२५६॥

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336