Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 293
________________ पुष्पमाला घुवृत्तिः ॥५६॥ ४ मावनाविपर नमस्कारमन्त माहात्म्यम्। FASNASE व्याख्या-सर्वमपि द्वादशाङ्गं तावत्परिणामविशुद्धिहेतुमात्रकमेव, ततस्तत्कारणमात्रत्वात्पञ्चपरमेष्ठिद्वारेण परिणामविशुद्धिPा कारणमात्रत्वात्कथं न तदर्थों-द्वादशाङ्गाथों ममस्कारः?, अपितु तदर्थ एवेति माथार्थः ॥४३०॥ अथ मरणाद्यवस्थायामपि अस्यैव स्मरणीयत्वे कारणमाहन हु तम्मि देसकाले, सक्को बारसविहो सुयक्खंधो। सव्वो अणुचिंतेउ, धंतंपि समत्थचित्तेण ॥४३१॥ व्याख्या-न हु-नैव तस्मिन् देशकाले-मरणादिप्रदेशकाले द्वादशविधोऽपि श्रुतस्कन्धोऽनुचिन्तयितुं शक्यः। केन ? इत्याह-'धन्तं' अत्यर्थ समर्थचित्तेनापि, ततो द्वादशाङ्गसाध्यसाधकत्वात् सुखस्मरणीयत्वाच्च तदवस्थायामेष एव स्मरणीय इति गाथार्थः ॥४३॥ अथ नमस्कारस्यैत्र माहात्म्यमाहनामाइमंगलाणं, पढम चिय मंगलं नमोक्कारों। अवणेइ वाहितक्कर-जलणाइभयाइं सब्वाइं ॥४३२॥ हरइ दुहं कुणइ सुहं, जणइ जसं सोसए भवसमुदं । इहलोअपारलोइअ-सुहाण मूलं नमुक्कारो ॥४३३॥ व्याख्या-नामस्थापनाद्रव्यभावमङ्गलानां मध्ये प्रथम-प्रधान मङ्गलं नमस्कार एव, यतः कथम्भूतोऽसौ ? इत्याहअपनयति व्याधितस्करज्वलनादिभयानि सर्वाणि, तथा दुःखं हरति, सुखं करोति, यशो जनयति, भवसमुद्रं शोषयति, किम्बहुना! ऐहलौकिकपारलौकिक सुखाना मूलं नमस्कार इति गाथाद्वयार्थः ॥४३२-३३॥ अथैहिकेषु पारत्रिकेषु च नमस्कारगुणेषु दृष्टान्तानाहइहलोयम्मि तिदंडी, सादिव्वं माउलिंगषणमेव । परलोए चंडपिंगल-हुंडियजक्खो य दिळंता ॥४३४॥ SAR ॥२६॥ ॐॐ

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336