Book Title: Pushpamala Prakaranam
Author(s): Hemchandrasuri, Buddhisagar
Publisher: Jindattasuri Bhandagar

View full book text
Previous | Next

Page 294
________________ ४ा प्रमावे शिवकुमारकया। व्याख्या-ऐइलौकिके नमस्कारमाहात्म्ये त्रिदण्ड्युदाहरणं, तथाहि-जिनदाससुतः शिवकुमार उत्तमोऽपि द्युतव्यसनी, पित्रा गुरुपार्श्वे नीतोऽपि धर्म न प्रतिपद्यते, अन्यदा पित्रोक्तं-वत्स! अमुं मन्त्रं महाप्रभावं महाभयापहारप्रवणं गृहाण, स्मरणमात्रापुष्पमाला लधुवृत्तिः स्कार्यसिद्धिः स्यात् । ततो लोमातेन पित्सकाशाद्गृहीतः पञ्चपरमेष्ठिनमस्कारः। क्रमेण पितयुपरतेऽप्यस्य तथैव व्यसनरसिकस्य ॥२६६॥ द्रविणं न पूर्यते। ततस्तेनैकत्रिदण्डी धनार्थमभ्यर्थितः प्राह-दास्येऽक्षयं धनं यदि परमक्षतमृतकमानेष्यसि, ततो लुब्धेन शिवेन वृक्षशाखोल्लम्बितचौरमृतकं तस्योपनीतं । सोऽप्युपश्मशानं खगकर मृतकं तदंतिसंवाहकं च तं संस्थाप्य मण्डले स्थितः स्वविद्या स्मरति, भीतः शिवस्तु नमस्कार, पूर्णे जापे खङ्ग गृहीत्वोत्थिवतं मृतातो) नमस्कारप्रभावाच्छिवस्थाप्रभ(को)तथैवापतत् । ततः पुनरपि सविशेषं त्रिण्डी स्वविद्यां शिवोऽपि नमस्कारं जपति, पूर्णे जापे पुनरुत्थाय तथैवापतत् , ततः शङ्कितः स शिवं पप्रच्छ-किं त्वमपि वत्स! वेत्सि काश्चिद्विद्या ?, स प्राह-यदि त्वं तुष्यसि, ततः पुनखिदण्डी साक्षेपं तां स्मरति, पूर्णे जापे शिवायाप्रभवन्नुत्थितमृतकावतीणों वेताल सङ्गेन त्रिदण्डीनं द्विधा विधाय श्मशानेऽक्षेप्सीत, सद्यश्च हेममयं जातं । तं पुरुषं हर्षाद्गृहीत्वा गृहमगाच्छिवः। ततः प्रभृति तत्प्रभावाज्जातोऽयं महेभ्यः, तदेवं नमस्कारप्रभावं साक्षादुपलभ्य जिनधर्माराधनोधतमतिः शिवकुमारः सम्यक्त्वव्रतामिग्रह४ प्रतिपालनपरस्तीर्थयात्रोद्धारादिभिः शासनं भासयामाम, इतीहलोककले त्रिदण्ड्युपलक्षितः शिवकुमारदृष्टान्तः समाप्तः।। 'सादिव्वं' ति नमस्कारप्रमावतो देवतासानिध्यमपि जायत इति भावस्तद्यथा | श्राद्धसुता श्रीमती परमश्राविका मिथ्याहपरिणीता, तया विनयगुणेनावर्जितः श्वसुरवर्गः, प्रियेण वारिताऽपि जैनधर्मममुक्तवती, अन्यदा तस्यां विरक्तो भत्तोऽन्यां परिणेमुमिच्छति, परं न कोऽपि गुणवत्या माया उपरि स्वकन्यां प्रयच्छति, ततः 8 ॥२६६॥ % ACa

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336