________________
४ा
प्रमावे
शिवकुमारकया।
व्याख्या-ऐइलौकिके नमस्कारमाहात्म्ये त्रिदण्ड्युदाहरणं, तथाहि-जिनदाससुतः शिवकुमार उत्तमोऽपि द्युतव्यसनी,
पित्रा गुरुपार्श्वे नीतोऽपि धर्म न प्रतिपद्यते, अन्यदा पित्रोक्तं-वत्स! अमुं मन्त्रं महाप्रभावं महाभयापहारप्रवणं गृहाण, स्मरणमात्रापुष्पमाला लधुवृत्तिः स्कार्यसिद्धिः स्यात् । ततो लोमातेन पित्सकाशाद्गृहीतः पञ्चपरमेष्ठिनमस्कारः। क्रमेण पितयुपरतेऽप्यस्य तथैव व्यसनरसिकस्य ॥२६६॥ द्रविणं न पूर्यते। ततस्तेनैकत्रिदण्डी धनार्थमभ्यर्थितः प्राह-दास्येऽक्षयं धनं यदि परमक्षतमृतकमानेष्यसि, ततो लुब्धेन शिवेन
वृक्षशाखोल्लम्बितचौरमृतकं तस्योपनीतं । सोऽप्युपश्मशानं खगकर मृतकं तदंतिसंवाहकं च तं संस्थाप्य मण्डले स्थितः स्वविद्या स्मरति, भीतः शिवस्तु नमस्कार, पूर्णे जापे खङ्ग गृहीत्वोत्थिवतं मृतातो) नमस्कारप्रभावाच्छिवस्थाप्रभ(को)तथैवापतत् । ततः पुनरपि सविशेषं त्रिण्डी स्वविद्यां शिवोऽपि नमस्कारं जपति, पूर्णे जापे पुनरुत्थाय तथैवापतत् , ततः शङ्कितः स शिवं पप्रच्छ-किं त्वमपि वत्स! वेत्सि काश्चिद्विद्या ?, स प्राह-यदि त्वं तुष्यसि, ततः पुनखिदण्डी साक्षेपं तां स्मरति, पूर्णे जापे शिवायाप्रभवन्नुत्थितमृतकावतीणों वेताल सङ्गेन त्रिदण्डीनं द्विधा विधाय श्मशानेऽक्षेप्सीत, सद्यश्च हेममयं जातं । तं पुरुषं हर्षाद्गृहीत्वा गृहमगाच्छिवः। ततः
प्रभृति तत्प्रभावाज्जातोऽयं महेभ्यः, तदेवं नमस्कारप्रभावं साक्षादुपलभ्य जिनधर्माराधनोधतमतिः शिवकुमारः सम्यक्त्वव्रतामिग्रह४ प्रतिपालनपरस्तीर्थयात्रोद्धारादिभिः शासनं भासयामाम, इतीहलोककले त्रिदण्ड्युपलक्षितः शिवकुमारदृष्टान्तः समाप्तः।। 'सादिव्वं' ति नमस्कारप्रमावतो देवतासानिध्यमपि जायत इति भावस्तद्यथा
| श्राद्धसुता श्रीमती परमश्राविका मिथ्याहपरिणीता, तया विनयगुणेनावर्जितः श्वसुरवर्गः, प्रियेण वारिताऽपि जैनधर्मममुक्तवती, अन्यदा तस्यां विरक्तो भत्तोऽन्यां परिणेमुमिच्छति, परं न कोऽपि गुणवत्या माया उपरि स्वकन्यां प्रयच्छति, ततः 8
॥२६६॥
%
ACa