SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला Pस निणः श्रीमतीमारणाय कुतोऽपि कृष्णसर्पमानीय घटे चिक्षेप। ततस्तां प्रदोषसमये समादिशतिस्म-प्रिये ! घटस्थां कुसुममाला IPY मावनाविधी ४ समर्पयेति कथनानन्तरमेवान्धकारस्थापितं घटं दृष्ट्वा तया नमस्कारमणनपूर्व करे क्षिप्ते सन्निहितदेवतया सर्पमपहत्य संस्थापिता | SIनमा घुवृतिः कुसुममाला, तामादाय मत्तुदत्ते सा, सोऽप्यतिविस्मितश्चिन्तयति-अहो!! किमेतत् ?, गत्वा यावद् घटं विलोकयति तावत्पुष्पाणि बीजपूरवनोदा अ५६७! | पश्यति, न पुनर्भुजङ्गं, ततो भार्यागुणहृष्टस्तन्माहात्म्यं च विचार्य मीतस्तां क्षामयित्वा दृष्टनमस्कारफलो जिनधर्म प्रतिपद्य श्रीमती || हरणम् । सर्वगृहस्वामिनी कृतवान्। ततो विपुलान् भोगान् भुक्त्वा बहुदिनप्रान्ते द्वावपि वैराग्यादीक्षां प्रतिपद्य सम्यक् प्रतिपाल्य ब्रह्मलोकगती, महाविदेहे सेत्स्यतः। "एवं च नमुक्कारो, जीवियरक्ख च कामलाभं च । इहलोयम्मि वि साहइ, जीवाणं | भत्तिजुत्ताण ॥१॥" इति श्रीमतीकथा समाप्ता । मातुलिङ्गवनं-बीजपूरवनं, तदुदाहरणम् , तथाहि-एकस्मिन्नगरे नदीतीरे एकेन खरकार्मिकेणैकं महाप्रमाणं सुगन्धिवर्णाढ्यं बीजपूरं पतितं प्राप्यात्यद्भुतं ज्ञात्वा राबस्समर्पितं । पृष्टश्च राजा क्व लब्धं ?, तेनाप्युक्तं-नदीप्रवाहे, ततस्तुष्टिदानं दत्वा विसृष्टस्सः। | राज्ञा तस्मिन्नपूर्वे भुक्ते स्वपुरुषैनदीतीरं शोधितं, यावदेकत्रापूर्व वनं दृष्टं श्रुतं च-यः कुतोऽप्यमूनि फलानि गृहाति स म्रियते, ततस्तैः प्रत्यागत्योक्तं नृपतेस्तत् । तथाप्यनिवृत्तामिलापो राजा नगरलोकनामगर्भगोलकान् घटे प्रक्षिप्य प्रतिदिनमेकगोलकाकर्षणे तन्नाम्ना पुंसा वीजपूरमानाययति, सोऽप्यनात्मवशस्तत्र बने प्रविश्य बीजपूरं त्रोटयित्वा बहिः क्षिपति, अन्यस्तद्गृहीत्वा नृपतेर्ददाति, इतरस्तत्रेव म्रियते । एवं बहुभिदिनैरेकस्य श्रावकस्य वारकः प्राप्तः गतश्च स तत्र, श्रीजिनप्रणिधान विधाय नमस्कारं भणित्वा नषेधिकीं ४॥२६७७ |च कृत्वा यापदने प्रविशति तावत्तत्रस्थो व्यन्तरो नमस्काराद्याकर्णनात्प्रतिबुद्धः श्रावकं प्रत्याह-भो महानुभाव! साधुकृतं त्वया, ॐॐॐॐॐॐ
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy