SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला घुवृत्तिः ॥५६॥ ४ मावनाविपर नमस्कारमन्त माहात्म्यम्। FASNASE व्याख्या-सर्वमपि द्वादशाङ्गं तावत्परिणामविशुद्धिहेतुमात्रकमेव, ततस्तत्कारणमात्रत्वात्पञ्चपरमेष्ठिद्वारेण परिणामविशुद्धिPा कारणमात्रत्वात्कथं न तदर्थों-द्वादशाङ्गाथों ममस्कारः?, अपितु तदर्थ एवेति माथार्थः ॥४३०॥ अथ मरणाद्यवस्थायामपि अस्यैव स्मरणीयत्वे कारणमाहन हु तम्मि देसकाले, सक्को बारसविहो सुयक्खंधो। सव्वो अणुचिंतेउ, धंतंपि समत्थचित्तेण ॥४३१॥ व्याख्या-न हु-नैव तस्मिन् देशकाले-मरणादिप्रदेशकाले द्वादशविधोऽपि श्रुतस्कन्धोऽनुचिन्तयितुं शक्यः। केन ? इत्याह-'धन्तं' अत्यर्थ समर्थचित्तेनापि, ततो द्वादशाङ्गसाध्यसाधकत्वात् सुखस्मरणीयत्वाच्च तदवस्थायामेष एव स्मरणीय इति गाथार्थः ॥४३॥ अथ नमस्कारस्यैत्र माहात्म्यमाहनामाइमंगलाणं, पढम चिय मंगलं नमोक्कारों। अवणेइ वाहितक्कर-जलणाइभयाइं सब्वाइं ॥४३२॥ हरइ दुहं कुणइ सुहं, जणइ जसं सोसए भवसमुदं । इहलोअपारलोइअ-सुहाण मूलं नमुक्कारो ॥४३३॥ व्याख्या-नामस्थापनाद्रव्यभावमङ्गलानां मध्ये प्रथम-प्रधान मङ्गलं नमस्कार एव, यतः कथम्भूतोऽसौ ? इत्याहअपनयति व्याधितस्करज्वलनादिभयानि सर्वाणि, तथा दुःखं हरति, सुखं करोति, यशो जनयति, भवसमुद्रं शोषयति, किम्बहुना! ऐहलौकिकपारलौकिक सुखाना मूलं नमस्कार इति गाथाद्वयार्थः ॥४३२-३३॥ अथैहिकेषु पारत्रिकेषु च नमस्कारगुणेषु दृष्टान्तानाहइहलोयम्मि तिदंडी, सादिव्वं माउलिंगषणमेव । परलोए चंडपिंगल-हुंडियजक्खो य दिळंता ॥४३४॥ SAR ॥२६॥ ॐॐ
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy