SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला सधुवृत्तिः SHARE ४ मावनाविकार उत्कृष्टेतरी खाध्यायौ। ॥२६ ॥ व्याख्या-उत्कृष्टः स्वाध्यायश्चतुर्दशपूर्विणों द्वादशाङ्गानि, चतुर्दशपूर्वधरा हि महाप्राणध्यानादिसामर्थ्यतोऽन्तर्मुहूर्चादिना कालेन चतुर्दशापि पूर्वाणि परावर्त्तयन्ति, दशपूर्वधराणां तु दशपूर्वाणि स्वाध्यायो, नापूर्विणां तु नः। एवं परिहाण्या तावज्झेयं यावद्यस्थापरं किमपि नागच्छति तस्य पञ्चपरमेष्ठिलक्षणो नमस्कारः खाध्यायः। कथम्भूतोऽयमित्याह-तदों-द्वादशाङ्गार्थ इति गाथार्थः ॥४२७॥ ननु कथमयं नमस्कारो द्वादशाङ्गार्थः इत्याहजलणाइभए सेसं, मोन्तु एक्कं पि जह महारयणं । पेप्पइ संगामे वा, अमोहसत्यं जह तहेह ॥४२८॥ मोत्तं पि वारसंगं, स एव मरणम्मि कीरए जम्हा । अरहंतनमोक्कारो, तम्हा सो बारसंगत्थो ॥४२९॥ व्याख्या-ज्वलनादिभये समुपस्थिते शेपं-वोढुमशक्यं कर्पासादिकं मुक्त्वा एकमपि यथा महारत्नं गृह्यते, सङ्ग्रामे वा शेष लकुटादिकं मुक्त्वा यथैकमप्यमोघं-रिपुवधे अस्खलितं बाणशक्त्यादिकं शस्त्रं गृह्यते, तहापि मरणे समुपस्थिते तस्यामवस्थायां स्मर्तुमशक्यं मुक्त्वाऽपि द्वादशाङ्गं स एवाईदादिनमस्कारो यस्माक्रियते, तस्माद्दादशाङ्गस्थाने क्रियमाणत्वादन्यथाऽनुपपत्तरसौ द्वादशाङ्गार्थः। अयम्भावः-ज्ञानदर्शनचारित्राण्येव हि द्वादशाङ्गार्थः, तानि च पञ्चखहंदादिष्वेव स्युर्नान्यत्र, नमस्कारे चार्हदादय एवाभिया, अतो द्वादशाङ्गस्मरणोचितेष्वपि तेषु तेषु मरणादिस्थानेषु सुखानुस्मरणीयत्वादिकारणदयं स्मरणीयत्वेनोपदिष्टस्ततो युक्तैवास्य द्वादशाङ्गार्थतेति गाथाद्वयार्थः ॥४२८-२९॥ एतदेवावश्यकभाष्योक्तयुक्त्या दर्शयन्नाहसव्वं पि बारसंगं, परिणामविसुद्धिहेउमित्तागं। तक्कारणमेत्ताओ, किह न तयत्थो नमुक्कारो ? ॥४३०॥ अखॐॐॐॐॐ S HSHARE ॥२६४॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy