SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ न व्याख्या-इतः-खाध्यायात्सर्वचत्वं तीर्थकरत्वं च क्रमेण जायते, इति परमं मोक्षाङ्गं स्वाध्यायः, तेन कारणेन विज्ञेयः | पुष्पमाला कर्तव्यतयेति शेष इति गाथार्थः ॥४२४॥ किश्च ४ मावनाविकार लघुवृत्तिः द तं नत्थि जं न पासइ, सज्झायविऊ पयत्थपरमत्थं । गच्छइ य सुगइमूलं, खणे खणे परमसंवेगं ॥४२५॥ कर्मक्षयानन्य३१६३॥ कारणत्वं .. व्याख्या-तन्त्रास्त्येव यत्पदार्थपरमार्थ स्वाध्यायविन्न पश्यति, यत्किञ्चिदस्ति तत्सर्व पश्यतीत्यर्थः। गच्छति च क्षणे स्वाध्यायस्ख। Bा क्षणे सुगतिमूलं परमसंवेगमिति गाथार्थः ॥४२५॥ ननु स्वाध्याय इवान्यस्मिन्नपि प्रत्युपेक्षणादौ योगे असङ्ख्येयमविकं कर्म क्षपयत्येव, तत्कोत्र विशेषः ? इत्याह* कम्मं संखिज्जभवं, खवेइ अणुसमयमेव आउत्तो। अन्नयरम्मि वि जोगे, सज्झायम्मि विसेसेण ॥४२६॥ * _ व्याख्या-प्रत्युपेक्षणा-प्रभार्जना-मिक्षाचर्या-वैयावृत्यादियोगानां मध्येऽन्यतरस्मिन्नपि योगे-संयमव्यापारे आयुक्त:" आदरेण प्रवृत्तः साधुः प्रतिसमयमसङ्ख्येयभवस्थितिकं कर्म क्षपयति, परं खाध्याये वर्तमानस्तदपि विशेषेण-स्थितिरसाभ्यां विशेषतरं क्षपयति। यथा खाध्याये कर्मचयः सम्पद्यते न तथा प्रायः प्रत्युपेक्षणादाविति स्वध्यायस्य गरीयस्त्वमिति भावः, उत्कर्षतोऽपि सप्ततिसागरोपमकोटाकोटिपरतः कर्म[स्थि]तेरभावादनन्तभवापरिपूरसख्येयमवस्थितिकं कर्म क्षपयतीत्युक्तं, नानन्तमविकमिति गाथार्थः ॥४२६॥ अथ किं परिमाणः खाध्यायो भवतीत्यत्राह ॥२६३॥ ___ उक्कोसो सज्झाओ, चउदसपुवीण वारसंगाई। तत्तो परिहाणीए, जावं तयत्यो नमोक्कारो ॥४२७॥ ।' ॐॐॐॐ
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy